Tuesday, June 22, 2010

Shiva Sahasranama -- 1008 names of Lord Shiva ( Mahabharat Version )


INTRODUCTION :

[vāsudeva uvacha]
tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira
prāñjaliḥ prāha viprarṣir nāma saṃhāram āditaḥ

[upamanyu uvacha :]

brahma proktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ
sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ

mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ
ṛṣiṇā taṇḍinā bhaktyā kṛtair devakṛtātmanā

yathoktair lokavikhyātair munibhis tattvadarśibhiḥ
pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham
śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ

yat tad rahasyaṃ paramaṃ brahma proktaṃ sanātanam
vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama

paratvena bhavaṃ devaṃ bhaktas tvaṃ parameśvaram
tena te śrāvayiṣyāmi yat tad brahma sanātanam

na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kena cit
yuktenāpi vibhūtīnām api varṣaśatair api

yasyādir madhyam antaś ca surair api na gamyate
kas tasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava

kiṃ tu devasya mahataḥ saṃkṣiptārtha padākṣaram
śaktitaś caritaṃ vakṣye prasādāt tasya caiva hi

aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ
yadā tenābhyanujñātaḥ stuvaty eva sadā bhavam

anādi nidhanasyāhaṃ sarvayoner mahātmanaḥ
nāmnāṃ kaṃ cit samuddeśaṃ vakṣye hy avyaktayoninaḥ

varadasya vareṇyasya viśvarūpasya dhīmataḥ
śṛṇu nāma samuddeśaṃ yad uktaṃ padmayoninā

daśa nāma sahasrāṇi yāny āha prapitāmahaḥ
tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam

gireḥ sāraṃ yathā hemapuṣpāt sāraṃ yathā madhu
ghṛtāt sāraṃ yathā maṇḍas tathaitat sāram uddhṛtam

sarvapāpmāpaham idaṃ caturveda samanvitam
prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā
śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat

idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca
nāśraddadhāna rūpāya nāstikāyājitātmane

yaś cābhyasūyate devaṃ bhūtātmānaṃ pinākinam
sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ

idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam
idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam
idaṃ jñātvānta kāke 'pi gacched dhi paramāṃ gatim

pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam
nigadiṣye mahābāho stavānām uttamaṃ stavam

idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ
sarvastavānāṃ divyānāṃ rājatve samakalpayat

tadā prabhṛti caivāyam īśvarasya mahātmanaḥ
stavarājeti vikhyāto jagaty amarapūjitaḥ
brahmalokād ayaṃ caiva stavarājo 'vatāritaḥ

yasmāt taṇḍiḥ purā prāha tena taṇḍi kṛto 'bhavat
svargāc caivātra bhūlokaṃ taṇḍinā hy avatāritaḥ

sarvamaṅgala maṅgalyaṃ sarvapāpapraṇāśanam
nigadiṣye mahābāho stavānām uttamaṃ stavam

brahmaṇām api yad brahma parāṇām api yat param
tejasām api yat tejas tapasām api yat tapaḥ

śāntīnām api yā śāntir dyutīnām api yā dyutiḥ
dāntānām api yo dānto dhīmatām api yā ca dhīḥ

devānām api yo devo munīnām api yo muniḥ
yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ

rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api
yoginām api yo yogī kāraṇānāṃ ca kāraṇam

yato lokāḥ saṃbhavanti na bhavanti yataḥ punaḥ
sarvabhūtātmabhūtasya harasyāmita tejasaḥ

aṣṭottara sahasraṃ tu nāmnāṃ śarvasya me śṛṇu
yac chrutvā manujaśreṣṭha sarvān kāmān avāpsyasi


STOTRAM:

atha śrī śiva sahasranāma stotrama ..
OM sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ .
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ .. 1..

jaṭī carmī śikhaṇḍī ca sarvāṃgaḥ sarvabhāvanaḥ .
haraśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ .. 2..

pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ .
śmaśānavāsī bhagavāna khacaro gocaro.ardanaḥ .. 3..

abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .
unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ .. 4..

mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ .
mahātmā sarvabhūtātmā viśvarūpo mahāhanuḥ .. 5..

lokapālo.antarhitātmā prasādo hayagardabhiḥ .
pavitraṃ ca mahāṃścaiva niyamo niyamāśritaḥ .. 6..

sarvakarmā svayaṃbhūta ādirādikaro nidhiḥ .
sahasrākṣo viśālākṣaḥ somo nakṣatrasādhakaḥ .. 7..

candraḥ sūryaḥ śaniḥ keturgraho grahapatirvaraḥ .
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..

mahātapā ghoratapā adīno dīnasādhakaḥ .
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ .. 9..

yogī yojyo mahābījo mahāretā mahābalaḥ .
suvarṇaretāḥ sarvaj¤aḥ subījo bījavāhanaḥ .. 10..

daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ .
viśvarūpaḥ svayaṃśreṣṭho balavīro.abalo gaṇaḥ .. 11..

gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca .
mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12..

kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavāna .
aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahāna .. 13..

sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ .
uṣṇiṣī ca suvaktraśca udagro vinatastathā .. 14..

dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca .
sṛgālarūpaḥ siddhārtho muṇḍaḥ sarvaśubhaṃkaraḥ .. 15..

ajaśca bahurūpaśca gandhadhārī kapardyapi .
ūrdhvaretā ūrdhvaliṃga ūrdhvaśāyī nabhaḥsthalaḥ .. 16..

trijaṭī cīravāsāśca rudraḥ senāpatirvibhuḥ .
ahaścaronaktaṃcarastigmamanyuḥ suvarcasaḥ .. 17..

gajahā daityahā kālo lokadhātā guṇākaraḥ .
siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ .. 18..

kālayogī mahānādaḥ sarvakāmaścatuṣpathaḥ .
niśācaraḥ pretacārī bhūtacārī maheśvaraḥ .. 19..

bahubhūto bahudharaḥ svarbhānuramito gatiḥ .
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20..

ghoro mahātapāḥ pāśo nityo giriruho nabhaḥ .
sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21..

adharṣaṇo dharṣaṇātmā yaj¤ahā kāmanāśakaḥ .
dakṣayāgāpahārī ca susaho madhyamastathā .. 22..

tejopahārī balahā mudito.artho.ajito varaḥ .
gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ .. 23..

nyagrodharūpo nyagrodho vṛkṣakarṇasthitirvibhuḥ .
sutīkṣṇadaśanaścaiva mahākāyo mahānanaḥ .. 24..

viṣvakseno hariryaj¤aḥ saṃyugāpīḍavāhanaḥ .
tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavita .. 25..

viṣṇuprasādito yaj¤aḥ samudro baḍavāmukhaḥ .
hutāśanasahāyaśca praśāntātmā hutāśanaḥ .. 26..

ugratejā mahātejā janyo vijayakālavita .
jyotiṣāmayanaṃ siddhiḥ sarvavigraha eva ca .. 27..

śikhī muṇḍī jaṭī jvālī mūrtijo mūrdhago balī .
vaiṇavī paṇavī tālī khalī kālakaṭaṃkaṭaḥ .. 28..

nakṣatravigrahamatirguṇabuddhirlayo.agamaḥ .
prajāpatirviśvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29..

vimocanaḥ susaraṇo hiraṇyakavacodbhavaḥ .
meḍhrajo balacārī ca mahīcārī srutastathā .. 30..

sarvatūryavinodī ca sarvātodyaparigrahaḥ .
vyālarūpo guhāvāsī guho mālī taraṃgavita .. 31..

tridaśastrikāladhṛkkarmasarvabandhavimocanaḥ .
bandhanastvasurendrāṇāṃ yudhiśatruvināśanaḥ .. 32..

sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ .
praskandano vibhāgaj¤o atulyo yaj¤abhāgavita .. 33..

sarvavāsaḥ sarvacārī durvāsā vāsavo.amaraḥ .
haimo hemakaro yaj¤aḥ sarvadhārī dharottamaḥ .. 34..

lohitākṣo mahākṣaśca vijayākṣo viśāradaḥ .
saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ .. 35..

mukhyo.amukhyaśca dehaśca kāhaliḥ sarvakāmadaḥ .
sarvakālaprasādaśca subalo balarūpadhṛta .. 36..

sarvakāmavaraścaiva sarvadaḥ sarvatomukhaḥ .
ākāśanirvirūpaśca nipātī hyavaśaḥ khagaḥ .. 37..

raudrarūpoṃ.aśurādityo bahuraśmiḥ suvarcasī .
vasuvego mahāvego manovego niśācaraḥ .. 38..

sarvavāsī śriyāvāsī upadeśakaro.akaraḥ .
munirātmanirālokaḥ saṃbhagnaśca sahasradaḥ .. 39..

pakṣī ca pakṣarūpaśca atidīpto viśāmpatiḥ .
unmādo madanaḥ kāmo hyaśvattho.arthakaro yaśaḥ .. 40..

vāmadevaśca vāmaśca prāgdakṣiṇaśca vāmanaḥ .
siddhayogī maharṣiśca siddhārthaḥ siddhasādhakaḥ .. 41..

bhikṣuśca bhikṣurūpaśca vipaṇo mṛduravyayaḥ .
mahāseno viśākhaśca ṣaṣṭhibhāgo gavāṃpatiḥ .. 42..

vajrahastaśca viṣkambhī camūstambhana eva ca .
vṛttāvṛttakarastālo madhurmadhukalocanaḥ .. 43..

vācaspatyo vājasano nityamāśritapūjitaḥ .
brahmacārī lokacārī sarvacārī vicāravita .. 44..

īśāna īśvaraḥ kālo niśācārī pinākavāna .
nimittastho nimittaṃ ca nandirnandikaro hariḥ .. 45..

nandīśvaraśca nandī ca nandano nandivardhanaḥ .
bhagahārī nihantā ca kālo brahmā pitāmahaḥ .. 46..

caturmukho mahāliṃgaścāruliṃgastathaiva ca .
liṃgādhyakṣaḥ surādhyakṣo yogādhyakṣo yugāvahaḥ .. 47..

bījādhyakṣo bījakartā adhyātmā.anugato balaḥ .
itihāsaḥ sakalpaśca gautamo.atha niśākaraḥ .. 48..

dambho hyadambho vaidambho vaśyo vaśakaraḥ kaliḥ .
lokakartā paśupatirmahākartā hyanauṣadhaḥ .. 49..

akṣaraṃ paramaṃ brahma balavaccakra eva ca .
nītirhyanītiḥ śuddhātmā śuddho mānyo gatāgataḥ .. 50..

bahuprasādaḥ susvapno darpaṇo.atha tvamitrajita .
vedakāro mantrakāro vidvāna samaramardanaḥ .. 51..

mahāmeghanivāsī ca mahāghoro vaśīkaraḥ .
agnijvālo mahājvālo atidhūmro huto haviḥ .. 52..

vṛṣaṇaḥ śaṃkaro nityaṃvarcasvī dhūmaketanaḥ .
nīlastathāṃgalubdhaśca śobhano niravagrahaḥ .. 53..

svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ .
utsaṃgaśca mahāṃgaśca mahāgarbhaparāyaṇaḥ .. 54..

kṛṣṇavarṇaḥ suvarṇaśca indriyaṃ sarvadehināma .
mahāpādo mahāhasto mahākāyo mahāyaśāḥ .. 55..

mahāmūrdhā mahāmātro mahānetro niśālayaḥ .
mahāntako mahākarṇo mahoṣṭhaśca mahāhanuḥ .. 56..

mahānāso mahākamburmahāgrīvaḥ śmaśānabhāka .
mahāvakṣā mahorasko hyantarātmā mṛgālayaḥ .. 57..

lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ .
mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ .. 58..

mahānakho mahāromo mahākośo mahājaṭaḥ .
prasannaśca prasādaśca pratyayo girisādhanaḥ .. 59..

snehano.asnehanaścaiva ajitaśca mahāmuniḥ .
vṛkṣākāro vṛkṣaketuranalo vāyuvāhanaḥ .. 60..

gaṇḍalī merudhāmā ca devādhipatireva ca .
atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ .. 61..

yajuḥ pādabhujo guhyaḥ prakāśo jaṃgamastathā .
amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ .. 62..

upakāraḥ priyaḥ sarvaḥ kanakaḥ kāṃcanacchaviḥ .
nābhirnandikaro bhāvaḥ puṣkaraḥ sthapatiḥ sthiraḥ .. 63..

dvādaśastrāsanaścādyo yaj¤o yaj¤asamāhitaḥ .
naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ .. 64..

sagaṇo gaṇakāraśca bhūtavāhanasārathiḥ .
bhasmaśayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65..

lokapālastathā loko mahātmā sarvapūjitaḥ .
śuklastriśuklaḥ saṃpannaḥ śucirbhūtaniṣevitaḥ .. 66..

āśramasthaḥ kriyāvastho viśvakarmamatirvaraḥ .
viśālaśākhastāmroṣṭho hyambujālaḥ suniścalaḥ .. 67..

kapilaḥ kapiśaḥ śukla āyuścaiva paro.aparaḥ .
gandharvo hyaditistārkṣyaḥ suvij¤eyaḥ suśāradaḥ .. 68..

paraśvadhāyudho deva anukārī subāndhavaḥ .
tumbavīṇo mahākrodha ūrdhvaretā jaleśayaḥ .. 69..

ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ .
sarvāṃgarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70..

bandhano bandhakartā ca subandhanavimocanaḥ .
sayaj¤āriḥ sakāmārirmahādaṃṣṭro mahāyudhaḥ .. 71..

bahudhā ninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro.adhanaḥ .
amareśo mahādevo viśvadevaḥ surārihā .. 72..

ahirbudhnyo.anilābhaśca cekitāno havistathā .
ajaikapācca kāpālī triśaṃkurajitaḥ śivaḥ .. 73..

dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā .
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ .. 74..

prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .
uṣaṃguśca vidhātā ca māndhātā bhūtabhāvanaḥ .. 75..

vibhurvarṇavibhāvī ca sarvakāmaguṇāvahaḥ .
padmanābho mahāgarbhaścandravaktro.anilo.analaḥ .. 76..

balavāṃścopaśāntaśca purāṇaḥ puṇyacaṃcurī .
kurukartā kuruvāsī kurubhūto guṇauṣadhaḥ .. 77..

sarvāśayo darbhacārī sarveṣāṃ prāṇināṃpatiḥ .
devadevaḥ sukhāsaktaḥ sadasata sarvaratnavita .. 78..

kailāsagirivāsī ca himavadgirisaṃśrayaḥ .
kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79..

vaṇijo vardhakī vṛkṣo vakulaścandanaśchadaḥ .
sāragrīvo mahājatru ralolaśca mahauṣadhaḥ .. 80..

siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ .
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ .. 81..

prabhāvātmā jagatkālasthālo lokahitastaruḥ .
sāraṃgo navacakrāṃgaḥ ketumālī sabhāvanaḥ .. 82..

bhūtālayo bhūtapatirahorātramaninditaḥ .. 83..

vāhitā sarvabhūtānāṃ nilayaśca vibhurbhavaḥ .
amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ .. 84..

dhṛtimāna matimāna dakṣaḥ satkṛtaśca yugādhipaḥ .
gopālirgopatirgrāmo gocarmavasano hariḥ .. 85..

hiraṇyabāhuśca tathā guhāpālaḥ praveśināma .
prakṛṣṭārirmahāharṣo jitakāmo jitendriyaḥ .. 86..

gāndhāraśca suvāsaśca tapaḥsakto ratirnaraḥ .
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87..

mahāketurmahādhāturnaikasānucaraścalaḥ .
āvedanīya ādeśaḥ sarvagandhasukhāvahaḥ .. 88..

toraṇastāraṇo vātaḥ paridhī patikhecaraḥ .
saṃyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89..

nityamātmasahāyaśca devāsurapatiḥ patiḥ .
yuktaśca yuktabāhuśca devo divi suparvaṇaḥ .. 90..

āṣāḍhaśca suṣāḍhaśca dhruvo.atha hariṇo haraḥ .
vapurāvartamānebhyo vasuśreṣṭho mahāpathaḥ .. 91..

śirohārī vimarśaśca sarvalakṣaṇalakṣitaḥ .
akṣaśca rathayogī ca sarvayogī mahābalaḥ .. 92..

samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ .
nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ .. 93..

ratnaprabhūto raktāṅgo mahārṇavanipānavita .
mūlaṃ viśālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94..

ārohaṇo.adhirohaśca śīladhārī mahāyaśāḥ .
senākalpo mahākalpo yogo yugakaro hariḥ .. 95..

yugarūpo mahārūpo mahānāgahano vadhaḥ .
nyāyanirvapaṇaḥ pādaḥ paṇḍito hyacalopamaḥ .. 96..

bahumālo mahāmālaḥ śaśī harasulocanaḥ .
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97..

trilocano viṣaṇṇāṃgo maṇividdho jaṭādharaḥ .
bindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ .. 98..

nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .
gandhapālī ca bhagavānutthānaḥ sarvakarmaṇāma .. 99..

manthāno bahulo vāyuḥ sakalaḥ sarvalocanaḥ .
talastālaḥ karasthālī ūrdhvasaṃhanano mahāna .. 100..

chatraṃ succhatro vikhyāto lokaḥ sarvāśrayaḥ kramaḥ .
muṇḍo virūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ .. 101..

haryakṣaḥ kakubho vajrī śatajihvaḥ sahasrapāta .
sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102..

sahasrabāhuḥ sarvāṃgaḥ śaraṇyaḥ sarvalokakṛta .
pavitraṃ trikakunmantraḥ kaniṣṭhaḥ kṛṣṇapiṃgalaḥ .. 103..

brahmadaṇḍavinirmātā śataghnīpāśaśaktimāna .
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104..

gabhastirbrahmakṛda brahmī brahmavida brāhmaṇo gatiḥ .
anantarūpo naikātmā tigmatejāḥ svayaṃbhuvaḥ .. 105..

ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ .
candanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106..

karṇikāramahāsragvī nīlamauliḥ pinākadhṛta .
umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107..

varo varāho varado vareṇyaḥ sumahāsvanaḥ .
mahāprasādo damanaḥ śatruhā śvetapiṃgalaḥ .. 108..

prītātmā paramātmā ca prayatātmā pradhānadhṛta .
sarvapārśvamukhastryakṣo dharmasādhāraṇo varaḥ .. 109..

carācarātmā sūkṣmātmā amṛto govṛṣeśvaraḥ .
sādhyarṣirvasurādityo vivasvāna savitā.amṛtaḥ .. 110..

vyāsaḥ sargaḥ susaṃkṣepo vistaraḥ paryayo naraḥ .
ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyāsamāpanaḥ .. 111..

kalā kāṣṭhā lavā mātrā muhūrtāhaḥ kṣapāḥ kṣaṇāḥ .
viśvakṣetraṃ prajābījaṃ liṃgamādyastu nirgamaḥ .. 112..

sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ .
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapama .. 113..

nirvāṇaṃ hlādanaścaiva brahmalokaḥ parāgatiḥ .
devāsuravinirmātā devāsuraparāyaṇaḥ .. 114..

devāsuragururdevo devāsuranamaskṛtaḥ .
devāsuramahāmātro devāsuragaṇāśrayaḥ .. 115..

devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ .
devātidevo devarṣirdevāsuravarapradaḥ .. 116..

devāsureśvaro viśvo devāsuramaheśvaraḥ .
sarvadevamayo.acintyo devatātmā.a.atmasaṃbhavaḥ .. 117..

udbhittrivikramo vaidyo virajo nīrajo.amaraḥ .
īḍyo hastīśvaro vyāghro devasiṃho nararṣabhaḥ .. 118..

vibudho.agravaraḥ sūkṣmaḥ sarvadevastapomayaḥ .
\suyuktaH śobhano vajrī prāsānāṃ prabhavo.avyayaḥ .. 119..

guhaḥ kānto nijaḥ sargaḥ pavitraṃ sarvapāvanaḥ .
śṛṃgī śṛṃgapriyo babhrū rājarājo nirāmayaḥ .. 120..

abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .
lalāṭākṣo viśvadevo hariṇo brahmavarcasaḥ .. 121..

sthāvarāṇāṃpatiścaiva niyamendriyavardhanaḥ .
siddhārthaḥ siddhabhūtārtho.acintyaḥ satyavrataḥ śuciḥ .. 122..

vratādhipaḥ paraṃ brahma bhaktānāṃ paramāgatiḥ .
vimukto muktatejāśca śrīmāna śrīvardhano jagata .. 123..

śrīmāna śrīvardhano jagata OM nama iti ..





OM sthirāya namaḥ ..
OM sthāṇave namaḥ ..
OM prabhave namaḥ ..
OM bhīmāya namaḥ ..
OM pravarāya namaḥ ..
OM varadāya namaḥ ..
OM varāya namaḥ ..
OM sarvātmane namaḥ ..
OM sarvavikhyātāya namaḥ ..
OM sarvasmai namaḥ .. 10..
OM sarvakarāya namaḥ ..
OM bhavāya namaḥ ..
OM jaṭine namaḥ ..
OM carmiṇe namaḥ ..
OM śikhaṇḍine namaḥ ..
OM sarvāṅgāya namaḥ ..
OM sarvabhāvanāya namaḥ ..
OM harāya namaḥ ..
OM hariṇākṣāya namaḥ ..
OM sarvabhūtaharāya namaḥ .. 20..
OM prabhave namaḥ ..
OM pravṛttaye namaḥ ..
OM nivṛttaye namaḥ ..
OM niyatāya namaḥ ..
OM śāśvatāya namaḥ ..
OM dhruvāya namaḥ ..
OM śmaśānavāsine namaḥ ..
OM bhagavate namaḥ ..
OM khacarāya namaḥ ..
OM gocarāya namaḥ .. 30..
OM ardanāya namaḥ ..
OM abhivādyāya namaḥ ..
OM mahākarmaṇe namaḥ ..
OM tapasvine namaḥ ..
OM bhūtabhāvanāya namaḥ ..
OM unmattaveṣapracchannāya namaḥ ..
OM sarvalokaprajāpataye namaḥ ..
OM mahārūpāya namaḥ ..
OM mahākāyāya namaḥ ..
OM vṛṣarūpāya namaḥ .. 40..
OM mahāyaśase namaḥ ..
OM mahātmane namaḥ ..
OM sarvabhūtātmane namaḥ ..
OM viśvarūpāya namaḥ ..
OM mahāhaṇave namaḥ ..
OM lokapālāya namaḥ ..
OM antarhitatmane namaḥ ..
OM prasādāya namaḥ ..
OM hayagardhabhaye namaḥ ..
OM pavitrāya namaḥ .. 50..
OM mahate namaḥ ..
OMniyamāya namaḥ ..
OM niyamāśritāya namaḥ ..
OM sarvakarmaṇe namaḥ ..
OM svayaṃbhūtāya namaḥ ..
OM ādaye namaḥ ..
OM ādikarāya namaḥ ..
OM nidhaye namaḥ ..
OM sahasrākṣāya namaḥ ..
OM viśālākṣāya namaḥ .. 60..
OM somāya namaḥ ..
OM nakṣatrasādhakāya namaḥ ..
OM candrāya namaḥ ..
OM sūryāya namaḥ ..
OM śanaye namaḥ ..
OM ketave namaḥ ..
OM grahāya namaḥ ..
OM grahapataye namaḥ ..
OM varāya namaḥ ..
OM atraye namaḥ .. 70..
OM atryā namaskartre namaḥ ..
OM mṛgabāṇārpaṇāya namaḥ ..
OM anaghāya namaḥ ..
OM mahātapase namaḥ ..
OM ghoratapase namaḥ ..
OM adīnāya namaḥ ..
OM dīnasādhakāya namaḥ ..
OM saṃvatsarakarāya namaḥ ..
OM mantrāya namaḥ ..
OM pramāṇāya namaḥ .. 80..
OM paramāyatapase namaḥ ..
OM yogine namaḥ ..
OM yojyāya namaḥ ..
OM mahābījāya namaḥ ..
OM mahāretase namaḥ ..
OM mahābalāya namaḥ ..
OM suvarṇaretase namaḥ ..
OM sarvj¤āya namaḥ ..
OM subījāya namaḥ ..
OM bījavāhanāya namaḥ .. 90..
OM daśabāhave namaḥ ..
OM animiśāya namaḥ ..
OM nīlakaṇṭhāya namaḥ ..
OM umāpataye namaḥ ..
OM viśvarūpaya namaḥ ..
OM svayaṃśreṣṭhāya namaḥ ..
OM balavīrāya namaḥ ..
OM abalogaṇāya namaḥ ..
OM gaṇakartre namaḥ ..
OM gaṇapataye namaḥ .. 100..
OM digvāsase namaḥ ..
OM kāmāya namaḥ ..
OM mantravide namaḥ ..
OM paramāya mantrāya namaḥ ..
OM sarvabhāvakarāya namaḥ ..
OM harāya namaḥ ..
OM kamaṇḍaludharāya namaḥ ..
OM dhanvine namaḥ ..
OM bāṇahastāya namaḥ ..
OM kapālavate namaḥ .. 110..
OM aśanaye namaḥ ..
OM śataghnine namaḥ ..
OM khaḍgine namaḥ ..
OM paṭṭiśine namaḥ ..
OM āyudhine namaḥ ..
OM mahate namaḥ ..
OM sruvahastāya namaḥ ..
OM surūpāya namaḥ ..
OM tejase namaḥ..
OM tejaskarāya nidhaye namaḥ .. 120..
OMuṣṇiśine namaḥ ..
OM suvaktrāya namaḥ ..
OM udagrāya namaḥ ..
OM vinatāya namaḥ ..
OM dīrghāya namaḥ ..
OM harikeśāya namaḥ ..
OM sutīrthāya namaḥ ..
OM kṛṣṇāya namaḥ ..
OM śṛgālarūpāya namaḥ ..
OM siddhārthāya namaḥ .. 130..
OM muṇḍāya namaḥ ..
OM sarvaśubhaṅkarāya namaḥ ..
OM ajāya namaḥ ..
OM bahurūpāya namaḥ ..
OM gandhadhāriṇe namaḥ ..
OM kapardine namaḥ ..
OM urdhvaretase namaḥ ..
OM ūrdhvaliṅgāya namaḥ ..
OM ūrdhvaśāyine namaḥ ..
OM nabhasthalāya namaḥ .. 140..
OM trijaṭine namaḥ ..
OM cīravāsase namaḥ ..
OM rudrāya namaḥ ..
OM senāpataye namaḥ ..
OM vibhave namaḥ ..
OM ahaścarāya namaḥ ..
OM naktaṃcarāya namaḥ ..
OM tigmamanyave namaḥ ..
OM suvarcasāya namaḥ ..
OM gajaghne namaḥ .. 150..
OM daityaghne namaḥ ..
OM kālāya namaḥ ..
OM lokadhātre namaḥ ..
OM guṇākarāya namaḥ ..
OM siṃhaśārdūlarūpāya namaḥ ..
OM ārdracarmāmbarāvṛtāya namaḥ ..
OM kālayogine namaḥ ..
OM mahānādāya namaḥ ..
OM sarvakāmāya namaḥ ..
OM catuṣpathāya namaḥ .. 160..
OM niśācarāya namaḥ ..
OM pretacāriṇe namaḥ ..
OM bhūtacāriṇe namaḥ ..
OM maheśvarāya namaḥ ..
OM bahubhūtāya namaḥ ..
OM bahudharāya namaḥ ..
OM svarbhānave namaḥ ..
OM amitāya namaḥ ..
OM gataye namaḥ ..
OM nṛtyapriyāya namaḥ .. 170..
OM nityanartāya namaḥ ..
OM nartakāya namaḥ ..
OM sarvalālasāya namaḥ ..
OM ghorāya namaḥ ..
OM mahātapase namaḥ ..
OM pāśāya namaḥ ..
OM nityāya namaḥ ..
OM giriruhāya namaḥ ..
OM nabhase namaḥ ..
OM sahasrahastāya namaḥ .. 180..
OMvijayāya namaḥ ..
OM vyavasāyāya namaḥ ..
OM atandritāya namaḥ ..
OM adharṣaṇāya namaḥ ..
OM dharṣaṇātmane namaḥ ..
OM yaj¤ghne namaḥ ..
OM kāmanāśakāya namaḥ ..
OM dakṣyāgapahāriṇe namaḥ ..
OM susahāya namaḥ ..
OM madhyamāya namaḥ .. 190..
OM tejopahāriṇe namaḥ ..
OM balaghne namaḥ ..
OM muditāya namaḥ ..
OM arthāya namaḥ ..
OM ajitāya namaḥ ..
OM avarāya namaḥ ..
OM gambhīraghoṣaya namaḥ ..
OM gambhīrāya namaḥ ..
OM gambhīrabalavāhanāya namaḥ ..
OM nyagrodharūpāya namaḥ .. 200..
OM nyagrodhāya namaḥ ..
OM vṛkṣakarṇasthitāya namaḥ ..
OM vibhave namaḥ ..
OM sutīkṣṇadaśanāya namaḥ ..
OM mahākāyāya namaḥ ..
OM mahānanāya namaḥ ..
OM viśvaksenāya namaḥ ..
OM haraye namaḥ ..
OM yaj¤āya namaḥ ..
OM saṃyugāpīḍavāhanāya namaḥ .. 210..
OM tīkṣaṇātāpāya namaḥ ..
OM haryaśvāya namaḥ ..
OM sahāyāya namaḥ ..
OM karmakālavide namaḥ ..
OM viṣṇuprasāditāya namaḥ ..
OM yaj¤āya namaḥ ..
OM samudrāya namaḥ ..
OM baḍavāmukhāya namaḥ ..
OM hutāśanasahāyāya namaḥ ..
OM praśāntātmane namaḥ .. 220..
OM hutāśanāya namaḥ ..
OM ugratejase namaḥ ..
OM mahātejase namaḥ ..
OM janyāya namaḥ ..
OM vijayakālavide namaḥ ..
OM jyotiṣāmayanāya namaḥ ..
OM siddhaye namaḥ ..
OM sarvavigrahāya namaḥ ..
OM śikhine namaḥ ..
OM muṇḍine namaḥ .. 230..
OM jaṭine namaḥ ..
OM jvaline namaḥ ..
OM mūrtijāya namaḥ ..
OM mūrdhajāya namaḥ ..
OM baline namaḥ ..
OM vainavine namaḥ ..
OM paṇavine namaḥ ..
OM tāline namaḥ ..
OM khaline namaḥ ..
OM kālakaṭaṅkaṭāya namaḥ .. 240..
OM nakṣatravigrahamataye namaḥ ..
OM guṇabuddhaye namaḥ ..
OM layāya namaḥ ..
OM agamāya namaḥ ..
OM prajāpataye namaḥ ..
OM viśvabāhave namaḥ ..
OM vibhāgāya namaḥ ..
OM sarvagāya namaḥ ..
OM amukhāya namaḥ ..
OM vimocanāya namaḥ .. 250..
OM susaraṇāya namaḥ ..
OM hiraṇyakavacodbhavāya namaḥ ..
OM meḍhrajāya namaḥ ..
OM balacāriṇe namaḥ ..
OM mahīcāriṇe namaḥ ..
OM srutāya namaḥ ..
OM sarvatūryavinodine namaḥ ..
OM sarvatodyaparigrahāya namaḥ ..
OM vyālarūpāya namaḥ ..
OM guhāvāsine namaḥ .. 260..
OM guhāya namaḥ ..
OM māline namaḥ ..
OM taraṅgavide namaḥ ..
OM tridaśāya namaḥ ..
OM trikāladhṛte namaḥ ..
OM karmasarvabandhavimocanāya namaḥ ..
OM asurendrāṇāṃbandhanāya namaḥ ..
OM yudhi śatruvināśanāya namaḥ ..
OM sāṅkhyaprasādāya namaḥ ..
OM durvāsase namaḥ .. 270..
OM sarvasādhiniṣevitāya namaḥ ..
OM praskandanāya namaḥ ..
OM vibhāgaj¤āya namaḥ ..
OM atulyāya namaḥ ..
OM yaj¤abvibhāgavide namaḥ ..
OM sarvavāsāya namaḥ ..
OM sarvacāriṇe namaḥ ..
OM durvāsase namaḥ ..
OM vāsavāya namaḥ ..
OM amarāya namaḥ .. 280..
OM haimāya namaḥ ..
OM hemakarāya namaḥ ..
OM niṣkarmāya namaḥ ..
OM sarvadhāriṇe namaḥ ..
OM dharottamāya namaḥ ..
OM lohitākṣāya namaḥ ..
OM mākṣāya namaḥ ..
OM vijayakṣāya namaḥ ..
OM viśāradāya namaḥ ..
OM saṃgrahāya namaḥ .. 290..
OM nigrahāya namaḥ ..
OM kartre namaḥ ..
OM sarpacīranivāsanāya namaḥ ..
OM mukhyāya namaḥ ..
OM amukhyāya namaḥ ..
OM dehāya namaḥ ..
OM kāhalaye namaḥ ..
OM sarvakāmadāya namaḥ ..
OM sarvakālaprasādaye namaḥ ..
OM subalāya namaḥ .. 300..
OM balarūpadhṛte namaḥ ..
OM sarvakāmavarāya namaḥ ..
OM sarvadāya namaḥ ..
OM sarvatomukhāya namaḥ ..
OM ākāśanirvirūpāya namaḥ ..
OM nipātine namaḥ ..
OM avaśāya namaḥ ..
OM khagāya namaḥ ..
OM raudrarūpāya namaḥ ..
OM aṃśave namaḥ .. 310..
OM ādityāya namaḥ ..
OM bahuraśmaye namaḥ ..
OM suvarcasine namaḥ ..
OM vasuvegāya namaḥ ..
OM mahāvegāya namaḥ ..
OM manovegāya namaḥ ..
OM niśācarāya namaḥ ..
OM sarvavāsine namaḥ ..
OM śriyāvāsine namaḥ ..
OM upadeśakarāya namaḥ .. 320..
OM akarāya namaḥ ..
OM munaye namaḥ ..
OM ātmanirālokāya namaḥ ..
OM sambhagnāya namaḥ ..
OM sahasradāya namaḥ ..
OM pakṣiṇe namaḥ ..
OM pakṣarūpāya namaḥ ..
OM atidīptāya namaḥ ..
OM viśāmpataye namaḥ ..
OM unmādāya namaḥ .. 330..
OM madanāya namaḥ ..
OM kāmāya namaḥ ..
OM aśvatthāya namaḥ ..
OM arthakarāya namaḥ ..
OM yaśase namaḥ ..
OM vāmadevāya namaḥ ..
OM vāmāya namaḥ ..
OM prāce namaḥ ..
OM dakṣiṇāya namaḥ ..
OM vāmanāya namaḥ .. 340..
OM siddhayogine namaḥ ..
OM maharśaye namaḥ ..
OM siddhārthāya namaḥ ..
OM siddhasādhakāya namaḥ ..
OM bhikṣave namaḥ ..
OM bhikṣurūpāya namaḥ ..
OM vipaṇāya namaḥ ..
OM mṛdave namaḥ ..
OM avyayāya namaḥ ..
OM mahāsenāya namaḥ .. 350..
OM viśākhāya namaḥ ..
OM ṣaṣṭibhāgāya namaḥ ..
OM gavāṃ pataye namaḥ ..
OM vajrahastāya namaḥ ..
OM viṣkambhine namaḥ ..
OM camūstambhanāya namaḥ ..
OM vṛttāvṛttakarāya namaḥ ..
OM tālāya namaḥ ..
OM madhave namaḥ ..
OM madhukalocanāya namaḥ .. 360..
OM vācaspatyāya namaḥ ..
OM vājasenāya namaḥ ..
OM nityamāśritapūjitāya namaḥ ..
OM brahmacāriṇe namaḥ ..
OM lokacāriṇe namaḥ ..
OM sarvacāriṇe namaḥ ..
OM vicāravide namaḥ ..
OM īśānāya namaḥ ..
OM īśvarāya namaḥ ..
OM kālāya namaḥ .. 370..
OM niśācāriṇe namaḥ ..
OM pinākabhṛte namaḥ ..
OM nimittasthāya namaḥ ..
OM nimittāya namaḥ ..
OM nandaye namaḥ ..
OM nandikarāya namaḥ ..
OM haraye namaḥ ..
OM nandīśvarāyanamaḥ ..
OM nandine namaḥ ..
OM nandanāya namaḥ .. 380..
OM nandivardhanāya namaḥ ..
OM bhagahāriṇe namaḥ ..
OM nihantre namaḥ ..
OM kalāya namaḥ ..
OM brahmaṇe namaḥ ..
OM pitāmahāya namaḥ ..
OM caturmukhāya namaḥ ..
OM mahāliṅgāya namaḥ ..
OM cāruliṅgāya namaḥ ..
OM liṅgādhyākṣāya namaḥ .. 390..
OM surādhyakṣāya namaḥ ..
OM yogādhyakṣāya namaḥ ..
OM yugāvahāya namaḥ ..
OM bījādhyakṣāya namaḥ ..
OM bījakartre namaḥ ..
OM adhyātmānugatāya namaḥ ..
OM balāya namaḥ ..
OM itihāsāya namaḥ ..
OM sakalpāya namaḥ ..
OM gautamāya namaḥ .. 400..
OM niśākarāya namaḥ ..
OM dambhāya namaḥ ..
OM adambhāya namaḥ ..
OM vaidambhāya namaḥ ..
OM vaśyāya namaḥ ..
OM vaśakarāya namaḥ ..
OM kalaye namaḥ ..
OM lokakartre namaḥ ..
OM paśupataye namaḥ ..
OM mahākartre namaḥ .. 410..
OM anauṣadhāya namaḥ ..
OM akṣarāya namaḥ ..
OM paramāya brahmaṇe namaḥ ..
OM balavate namaḥ ..
OM śakrāya namaḥ ..
OM nityai namaḥ ..
OM anityai namaḥ ..
OM śuddhātmane namaḥ ..
OM śuddhāya namaḥ ..
OM mānyāya namaḥ .. 420..
OM gatāgatāya namaḥ ..
OM bahuprasādāya namaḥ ..
OM susvapnāya namaḥ ..
OM darpaṇāya namaḥ ..
OM amitrajite namaḥ ..
OM vedakārāya namaḥ ..
OM mantrakārāya namaḥ ..
OM viduṣe namaḥ ..
OM samaramardanāya namaḥ ..
OM mahāmeghanivāsine namaḥ .. 430..
OM mahāghorāya namaḥ ..
OM vaśine namaḥ ..
OM karāya namaḥ ..
OM agnijvālāya namaḥ ..
OM mahājvālāya namaḥ ..
OM atidhūmrāya namaḥ ..
OM hutāya namaḥ ..
OM haviṣe namaḥ ..
OM vṛṣaṇāya namaḥ ..
OM śaṅkarāya namaḥ .. 440..
OM nityaṃ varcasvine namaḥ ..
OM dhūmaketanāya namaḥ ..
OM nīlāya namaḥ ..
OM aṅgalubdhāya namaḥ ..
OM śobhanāya namaḥ ..
OM niravagrahāya namaḥ ..
OM svastidāya namaḥ ..
OM svastibhāvāya namaḥ ..
OM bhāgine namaḥ ..
OM bhāgakarāya namaḥ .. 450..
OM laghave namaḥ ..
OM utsaṅgāya namaḥ ..
OM mahāṅgāya namaḥ ..
OM mahagarbhaparāyaṇāya namaḥ ..
OM kṛṣṇavarṇāya namaḥ ..
OM suvarṇāya namaḥ ..
OM sarvadehināṃ indriyāya namaḥ ..
OM mahāpādāya namaḥ ..
OM mahāhastāya namaḥ ..
OM mahākāyāya namaḥ .. 460..
OM mahāyaśase namaḥ ..
OM mahāmūrdhne namaḥ ..
OM mahāmātrāya namaḥ ..
OM mahānetrāya namaḥ ..
OM niśālayāya namaḥ ..
OM mahāntakāya namaḥ ..
OM mahākarṇāya namaḥ ..
OM mahoṣṭhāya namaḥ ..
OM mahāhaṇave namaḥ ..
OM mahānāsāya namaḥ .. 470..
OM mahākambave namaḥ ..
OM mahāgrīvāya namaḥ ..
OM śmaśānabhāje namaḥ ..
OM mahāvakṣase namaḥ ..
OM mahoraskāya namaḥ ..
OM antarātmane namaḥ ..
OM mṛgālayāya namaḥ ..
OM lambanāya namaḥ ..
OM lambitoṣṭhāya namaḥ ..
OM mahāmāyāya namaḥ .. 480..
OM payonidhaye namaḥ ..
OM mahādantāya namaḥ ..
OM mahādaṃśṭrāya namaḥ ..
OM mahajihvāya namaḥ ..
OM mahāmukhāya namaḥ ..
OM mahānakhāya namaḥ ..
OM mahāromāya namaḥ ..
OM mahākośāya namaḥ ..
OM mahājaṭāya namaḥ ..
OM prasannaya namaḥ .. 490..
OM prasādāya namaḥ ..
OM pratyayāya namaḥ ..
OM girisādhanāya namaḥ ..
OM snehanāya namaḥ ..
OM asnehanāya namaḥ ..
OM ajitāya namaḥ ..
OM mahāmunaye namaḥ ..
OM vṛkṣākārāya namaḥ ..
OM vṛkṣaketave namaḥ ..
OM analāya namaḥ .. 500..
OM vāyuvāhanāya namaḥ ..
OM gaṇḍaline namaḥ ..
OM merudhāmne namaḥ ..
OM devādhipataye namaḥ ..
OM atharvaśīrśāya namaḥ ..
OM sāmāsyāya namaḥ ..
OM ṛksahasrāmitekṣaṇāya namaḥ ..
OM yajuḥ pāda bhujāya namaḥ ..
OM guhyāya namaḥ ..
OM prakāśāya namaḥ .. 510..
OM jaṅgamāya namaḥ ..
OM amoghārthāya namaḥ ..
OM prasādāya namaḥ ..
OM abhigamyāya namaḥ ..
OM sudarśanāya namaḥ ..
OM upakārāya namaḥ ..
OM priyāya namaḥ ..
OM sarvāya namaḥ ..
OM kanakāya namaḥ ..
OM ka¤canacchavaye namaḥ .. 520..
OM nābhaye namaḥ ..
OM nandikarāya namaḥ ..
OM bhāvāya namaḥ ..
OM puṣkarasthāpataye namaḥ ..
OM sthirāya namaḥ ..
OM dvādaśāya namaḥ ..
OM trāsanāya namaḥ ..
OM ādyāya namaḥ ..
OM yaj¤āya namaḥ ..
OM yaj¤asamāhitāya namaḥ .. 530..
OM naktaṃ namaḥ ..
OM kalaye namaḥ ..
OM kālāya namaḥ ..
OM makarāya namaḥ ..
OM kālapūjitāya namaḥ ..
OM sagaṇāya namaḥ ..
OM gaṇakārāya namaḥ ..
OM bhūtavāhanasārathaye namaḥ ..
OM bhasmaśayāya namaḥ ..
OM bhasmagoptre namaḥ .. 540..
OM bhasmabhūtāya namaḥ ..
OM tarave namaḥ ..
OM gaṇāya namaḥ ..
OM lokapālāya namaḥ ..
OM alokāya namaḥ ..
OM mahātmane namaḥ ..
OM sarvapūjitāya namaḥ ..
OM śuklāya namaḥ ..
OM triśuklāya namaḥ ..
OM sampannāya namaḥ .. 550..
OM śucaye namaḥ ..
OM bhūtaniṣevitāya namaḥ ..
OM āśramasthāya namaḥ ..
OM kriyāvasthāya namaḥ ..
OM viśvakarmamataye namaḥ ..
OM varāya namaḥ ..
OM viśālaśākhāya namaḥ ..
OM tāmroṣṭhāya namaḥ ..
OM ambujālāya namaḥ ..
OM suniścalāya namaḥ .. 560..
OM kapilāya namaḥ ..
OM kapiśāya namaḥ ..
OM śuklāya namaḥ ..
OM ayuśe namaḥ ..
OM parāya namaḥ ..
OM aparāya namaḥ ..
OM gandharvāya namaḥ ..
OM aditaye namaḥ ..
OM tārkṣyāya namaḥ ..
OM suvij¤eyāya namaḥ .. 570..
OM suśāradāya namaḥ ..
Oma paraśvadhāyudhāya namaḥ ..
OM devāya namaḥ ..
OM anukāriṇe namaḥ ..
OM subāndhavāya namaḥ ..
OM tumbavīṇāya namaḥ ..
OM mahākrodhāyā namaḥ ..
OM ūrdhvaretase namaḥ ..
OM jaleśayāya namaḥ ..
OM ugrāya namaḥ .. 580..
OM vaśaṅkarāya namaḥ ..
OM vaṃśāya namaḥ ..
OM vaṃśanādāya namaḥ ..
OM aninditāya namaḥ ..
OM sarvāṅgarūpāya namaḥ ..
OM māyāvine namaḥ ..
OM suhṛdāya namaḥ ..
OM anilāya namaḥ ..
OM analāya namaḥ ..
OM bandhanāya namaḥ .. 590..
OM bandhakartre namaḥ ..
OM subandhanavimocanāya namaḥ ..
OM sayaj¤āraye namaḥ ..
OM sakāmāraye namaḥ ..
OM mahādaṃśṭrāya namaḥ ..
OM mahāyudhāya namaḥ ..
OM bahudhāninditāya namaḥ ..
OM śarvāya namaḥ ..
OM śaṅkarāya namaḥ ..
OM śaṅkarāya namaḥ .. 600..
OM adhanāya namaḥ ..
OM amareśāya namaḥ ..
OM mahādevāya namaḥ ..
OM viśvadevāya namaḥ ..
OM surārighne namaḥ ..
OM ahirbudhnyāya namaḥ ..
OM anilābhāya namaḥ ..
OM cekitānāya namaḥ ..
OM haviṣe namaḥ ..
OM ajaikapāte namaḥ .. 610..
OM kāpāline namaḥ ..
OM triśaṅkave namaḥ ..
OM ajitāya namaḥ ..
OM śivāya namaḥ ..
OM dhanvantaraye namaḥ ..
OM dhūmaketave namaḥ ..
OM skandāya namaḥ ..
OM vaiśravaṇāya namaḥ ..
OM dhātre namaḥ ..
OM śakrāya namaḥ .. 620..
OM viṣṇave namaḥ ..
OM mitrāya namaḥ ..
OM tvaṣṭre namaḥ ..
OM dhṛvāya namaḥ ..
OM dharāya namaḥ ..
OM prabhāvāya namaḥ ..
OM sarvagāya vāyave namaḥ ..
OM aryamne namaḥ ..
OM savitre namaḥ ..
OM ravaye namaḥ .. 630..
OM uṣaṅgave namaḥ ..
OM vidhātre namaḥ ..
OM māndhātre namaḥ ..
OM bhūtabhāvanāya namaḥ ..
OM vibhave namaḥ ..
OM varṇavibhāvine namaḥ ..
OM sarvakāmaguṇāvahāya namaḥ ..
OM padmanābhāya namaḥ ..
OM mahāgarbhāya namaḥ ..
OM candravaktrāya namaḥ .. 640..
OM anilāya namaḥ ..
OM analāya namaḥ ..
OM balavate namaḥ ..
OM upaśāntāya namaḥ ..
OM purāṇāya namaḥ ..
OM puṇyaca¤cave namaḥ ..
OM ye namaḥ ..
OM kurukartre namaḥ ..
OM kuruvāsine namaḥ ..
OM kurubhūtāya namaḥ .. 650..
OM guṇauṣadhāya namaḥ ..
OM sarvāśayāya namaḥ ..
OM darbhacāriṇe namaḥ ..
OM sarveṣaṃ prāṇināṃ pataye namaḥ ..
OM devadevāya namaḥ ..
OM sukhāsaktāya namaḥ ..
OM sate namaḥ ..
OM asate namaḥ ..
OM sarvaratnavide namaḥ ..
OM kailāsagirivāsine namaḥ .. 660..
OM himavadgirisaṃśrayāya namaḥ ..
OM kūlahāriṇe namaḥ ..
OM kulakartre namaḥ ..
OM bahuvidyāya namaḥ ..
OM bahupradāya namaḥ ..
OM vaṇijāya namaḥ ..
OM vardhakine namaḥ ..
OM vṛkṣāya namaḥ ..
OM vakilāya namaḥ ..
OM candanāya namaḥ .. 670..
OM chadāya namaḥ ..
OM sāragrīvāya namaḥ ..
OM mahājatrave namaḥ ..
OM alolāya namaḥ ..
OM mahauṣadhāya namaḥ ..
OM siddhārthakāriṇe namaḥ ..
OM siddhārthaśchandovyākaraṇottarāya namaḥ ..
OM siṃhanādāya namaḥ ..
OM siṃhadaṃṣṭrāya namaḥ ..
OM siṃhagāya namaḥ .. 680..
OM siṃhavāhanāya namaḥ ..
OM prabhhāvātmane namaḥ ..
OM jagatkālasthālāya namaḥ ..
OM likahitāya namaḥ ..
OM tarave namaḥ ..
OM sāra¤gāya namaḥ ..
OM navacakrāṅgāya namaḥ ..
OM ketumāline namaḥ ..
OM sabhāvanāya namaḥ ..
OM bhūtālayāya namaḥ .. 690..
OM bhūtapataye namaḥ ..
OM ahorātrāya namaḥ ..
OM aninditāya namaḥ ..
OM sarvabhūtānāṃ vāhitre namaḥ ..
OM nilayāya namaḥ ..
OM vibhave namaḥ ..
OM bhavāya namaḥ ..
OM amoghāya namaḥ ..
OM saṃyatāya namaḥ ..
OM aśvāya namaḥ .. 700..
OM bhojanāya namaḥ ..
OM prāṇadhāraṇāya namaḥ ..
OM dhṛtimate namaḥ ..
OM matimate namaḥ ..
OM dakṣāya namaḥ ..
OM satkṛtāya namaḥ ..
OM yugādhipāya namaḥ ..
OM gopālaye namaḥ ..
OM gopataye namaḥ ..
OM grāmāya namaḥ ..
OM gocarmavasanāya namaḥ ..
OM haraye namaḥ ..
OM hiraṇyabāhave namaḥ ..
OM praveśināṃ guhāpālāya namaḥ ..
OM prakṛṣṭāraye namaḥ ..
OM mahāharśāya namaḥ ..
OM jitakāmāya namaḥ ..
OM jitendriyāya namaḥ ..
OM gāndhārāya namaḥ ..
OM suvāsāya namaḥ .. 720..
OM tapassaktāya namaḥ ..
.OM rataye namaḥ ..
OM narāya namaḥ ..
OM mahāgītāya namaḥ ..
OM mahānṛtyāya namaḥ ..
OM apsarogaṇasevitāya namaḥ ..
OM mahāketave namaḥ ..
OM mahādhātave namaḥ ..
OM naikasānucarāya namaḥ ..
OM calāya namaḥ .. 730..
OM āvedanīyāya namaḥ ..
OM ādeśāya namaḥ ..
OM sarvagandhasukhāhavāya namaḥ ..
OM toraṇāya namaḥ ..
OM tāraṇāya namaḥ ..
OM vātāya namaḥ ..
OM paridhīne namaḥ ..
OM patikhecarāya namaḥ ..
OM saṃyogāya vardhanāya namaḥ ..
OM vṛddhāya namaḥ .. 740..
OM ativṛddhāya namaḥ ..
OM guṇādhikāya namaḥ ..
OM nityamātmasahāyāya namaḥ ..
OM devāsurapataye namaḥ ..
OM pataye namaḥ ..
OM yuktāya namaḥ ..
OM yuktabāhave namaḥ ..
OM divisuparṇodevāyā namaḥ ..
OM āṣāḍhāya namaḥ ..
OM suṣāḍhāya namaḥ .. 750..
OM dhruvāya namaḥ ..
OM hariṇāya namaḥ ..
OM harāya namaḥ ..
OM āvartamānebhyovapuṣe namaḥ ..
OM vasuśreṣṭhāya namaḥ ..
OM mahāpathāya namaḥ ..
OM śirohāriṇe namaḥ ..
OM sarvakakṣaṇalakṣitāya namaḥ ..
OM akṣāya rathayogine namaḥ ..
OM sarvayogine namaḥ .. 760..
OM mahābalāya namaḥ ..
OM samāmnāyāya namaḥ ..
OM asmāmnāyāya namaḥ ..
OM tīrthadevāya namaḥ ..
OM mahārathāya namaḥ ..
OM nirjīvāya namaḥ ..
OM jīvanāya namaḥ ..
OM mantrāya namaḥ ..
OM śubhākṣāya namaḥ ..
OM bahukarkaśāya namaḥ .. 770..
OM ratnaprabhūtāya namaḥ ..
OM ratnāṅgāya namaḥ ..
OM mahārṇavanipānavide namaḥ ..
OM mūlāya namaḥ ..
OM viśālāya namaḥ ..
OM amṛtāya namaḥ ..
OM vyaktāvyaktāya namaḥ ..
OM taponidhaye namaḥ ..
OM ārohaṇāya namaḥ ..
OM adhirohāya namaḥ .. 780..
OM śīladhāriṇe namaḥ ..
OM mahāyaśase namaḥ ..
OM senākalpāya namaḥ ..
OM mahākālpāya namaḥ ..
OM yogāya namaḥ ..
OM yugakarāya namaḥ ..
OM haraye namaḥ ..
OM yugarūpāya namaḥ ..
OM mahārūpāya namaḥ ..
OM mahānāgahanāya namaḥ .. 790..
OM vadhāya namaḥ ..
OM nyāyanirvapaṇāya namaḥ ..
OM pādāya namaḥ ..
OM paṇḍitāya namaḥ ..
OM acalopamāya namaḥ ..
OM bahumālāya namaḥ ..
OM mahāmālāya namaḥ ..
OM śaśine harasulocanāya namaḥ ..
OM vistārāya lavaṇāya kūpāya namaḥ ..
OM triyugāya namaḥ .. 800..
OM saphalodayāya namaḥ ..
OM trilocanāya namaḥ ..
OM viṣaṇṇāṅgaya namaḥ ..
OM maṇividdhāya namaḥ ..
OM jaṭādharāya namaḥ ..
OM bindave namaḥ ..
OM visargāya namaḥ ..
OM sumukhāya namaḥ ..
OM śarāya namaḥ ..
OM sarvāyudhāya namaḥ .. 810..
OM sahāya namaḥ ..
OM nivedanāya namaḥ ..
OM sukhājātāya namaḥ ..
OM sugandhārāya namaḥ .
OM mahādhanuṣe namaḥ ..
OM gandhapāline bhagavate namaḥ ..
OM sarvakarmaṇāṃ utthānāya namaḥ ..
OM manthānāya bahulavāyave namaḥ ..
OM sakalāya namaḥ ..
OM sarvalocanāya namaḥ .. 820..
OM talastālāya namaḥ ..
OM karasthāline namaḥ ..
OM ūrdhvasaṃhananāya namaḥ ..
OM mahate namaḥ ..
OM chatrāya namaḥ ..
OM suchatrāya namaḥ ..
OM viravyātalokāya namaḥ ..
OM sarvāśrayāya kramāya namaḥ ..
OM muṇḍāya namaḥ ..
OM virūpāya namaḥ .. 830..
OM vikṛtāya namaḥ ..
OM daṇḍine namaḥ ..
OM kuṇḍine namaḥ ..
OM vikurvaṇāya namaḥ ..
OM haryakṣāya namaḥ ..
OM kakubhāya namaḥ ..
OM vajriṇe namaḥ ..
OM śatajihvāya namaḥ ..
OM sahasrapāde namaḥ ..
OM sahasramurdhne namaḥ .. 840..
OM devendrāya sarvadevamayāya namaḥ ..
OM gurave namaḥ ..
OM sahasrabāhave namaḥ ..
OM sarvāṅgāya namaḥ ..
OM śaraṇyāya namaḥ ..
OM sarvalokakṛte namaḥ ..
OM pavitrāya namaḥ ..
OM trikakuḍe mantraya namaḥ ..
OM kaniṣṭhāya namaḥ ..
OM kṛṣṇapiṅgalāya namaḥ .. 850..
OM brahmadaṇḍavinirmātre namaḥ ..
OM śataghnīpāśa śaktimate namaḥ .
OM padmagarbhāya namaḥ ..
OM mahāgarbhāya namaḥ ..
OM brahmagarbhāya namaḥ ..
OM jalodbhavāya namaḥ ..
OM gabhastaye namaḥ ..
OM brahmakṛte namaḥ ..
OM brahmiṇe namaḥ ..
OM brahmavide namaḥ .. 860..
OM brāhmaṇāya namaḥ ..
OM gataye namaḥ ..
OM anantarūpāya namaḥ ..
OM naikātmane namaḥ ..
OM svayaṃbhuva tigmatejase namaḥ ..
OM ūrdhvagātmane namaḥ ..
OM paśupataye namaḥ ..
OM vātaraṃhāya namaḥ ..
OM manojavāya namaḥ ..
OM candanine namaḥ .. 870..
OM padmanālāgrāya namaḥ ..
OM surabhyuttaraṇāya namaḥ ..
OM narāya namaḥ ..
OM karṇikāramahāsragviṇe namaḥ ..
OM nīlamaulaye namaḥ ..
OM pinākadhṛte namaḥ ..
OM umāpataye namaḥ ..
OM umākāntāya namaḥ ..
OM jāhnavībhṛte namaḥ ..
OM umādhavāya namaḥ ..
OM varāya varāhāya namaḥ ..
OM varadāya namaḥ ..
OM vareṇyāya namaḥ ..
OM sumahāsvanāya namaḥ ..
OM mahāprasādāya namaḥ ..
OM damanāya namaḥ ..
OM śatrughne namaḥ ..
OM śvetapiṅgalāya namaḥ ..
OM prītātmane namaḥ ..
OM paramātmane namaḥ .. 890..
OM prayatātmāne namaḥ ..
OM pradhānadhṛte namaḥ ..
OM sarvapārśvamukhāya namaḥ ..
OM tryakṣāya namaḥ ..
OM dharmasādhāraṇo varāya namaḥ ..
OM carācarātmane namaḥ ..
OM sūkṣmātmane namaḥ ..
OM amṛtāya govṛṣeśvarāya namaḥ ..
OM sādhyarṣaye namaḥ ..
OM vasurādityāya namaḥ .. 900..
OM vivasvate savitāmṛtāya namaḥ ..
OM vyāsāya namaḥ ..
OM sargāya susaṃkṣepāya vistarāya namaḥ ..
OM paryāyonarāya namaḥ ..
OM ṛtave namaḥ ..
OM saṃvatsarāya namaḥ ..
OM māsāya namaḥ ..
OM pakṣāya namaḥ ..
OM saṅkhyāsamāpanāya namaḥ ..
OM kalābhyo namaḥ .. 910..
OM kāṣṭhābhyo namaḥ ..
OM lavebhyo namaḥ ..
OM mātrābhyo namaḥ ..
OM muhūrtāhaḥ kṣapābhyo namaḥ ..
OM kṣaṇebhyo namaḥ ..
OM viśvakṣetrāya namaḥ ..
OM prajābījāya namaḥ ..
OM liṅgāya namaḥ ..
OM ādyāya nirgamāya namaḥ ..
OM sate namaḥ .. 920..
OM asate namaḥ ..
OM vyaktāya namaḥ ..
OM avyaktāya namaḥ ..
OM pitra namaḥ ..
OM mātre namaḥ ..
OM pitāmahāya namaḥ ..
OM svargadvārāya namaḥ ..
OM prajādvārāya namaḥ ..
OM mokṣadvārāya namaḥ ..
OM triviṣṭapāya namaḥ .. 930..
OM nirvāṇāya namaḥ ..
OM hlādanāya namaḥ ..
OM brahmalokāya namaḥ ..
OM parāyai gatyai namaḥ ..
OM devāsura vinirmātre namaḥ ..
OM devasuraparāyaṇāya namaḥ ..
OM devāsuragurave namaḥ ..
OM devvāya namaḥ ..
OM devāsura namaskṛtāya namaḥ ..
OM devāsura mahāmātrāya namaḥ .. 940..
OM devāsura gaṇāśrayāya namaḥ ..
OM devāsura gaṇādhyākṣāya namaḥ ..
OM devāsura gaṇāgṛṇyai namaḥ ..
OM devātidevāya namaḥ ..
OM devarśaye namaḥ ..
OM devāsuravarapradāya namaḥ ..
OM devāsureśvarāya namaḥ ..
OM viśvāya namaḥ ..
OM devāsuramaheśvarāya namaḥ ..
OM sarvadevamayāya namaḥ .. 950..
OM acintyāya namaḥ ..
OM devatātmane namaḥ ..
OM ātmasaṃbhavāya namaḥ ..
OM udbhide namaḥ ..
OM trivikramāya namaḥ ..
OM vaidyāya namaḥ ..
OM virajāya namaḥ ..
OM nīrajāya namaḥ ..
OM amarāya namaḥ ..
OM īḍyāya namaḥ .. 960..
OM hastīśvarāya namaḥ ..
OM vyaghrāya namaḥ ..
OM devasiṃhāya namaḥ ..
OM naraṛṣabhāya namaḥ ..
OM vibudhāya namaḥ ..
OM agravarāya namaḥ ..
OM sūkṣmāya namaḥ ..
OM sarvadevāya namaḥ ..
OM tapomayāya namaḥ ..
OM suyuktāya namaḥ .. 970..
OM śibhanāya namaḥ ..
OM vajriṇe namaḥ ..
OM prāsānāṃ prabhavāya namaḥ ..
OM avyayāya namaḥ ..
OM guhāya namaḥ ..
OM kāntāya namaḥ ..
OM nijāya sargāya namaḥ ..
OM pavitrāya namaḥ ..
OM sarvapāvanāya namaḥ ..
OM śṛṅgiṇe namaḥ .. 980..
OM śṛṅgapriyāya namaḥ ..
OM babhruve namaḥ ..
OM rājarājāya namaḥ ..
OM nirāmayāya namaḥ ..
OM abhirāmāya namaḥ ..
OM suragaṇāya namaḥ ..
OM virāmāya namaḥ ..
OM sarvasādhanāya namaḥ ..
OM lalāṭakṣāya namaḥ ..
OM viśvadevāya namaḥ .. 990..
OM hariṇāya namaḥ ..
OM brahmavarcasāya namaḥ ..
OM sthāvarāṇāṃ pataye namaḥ ..
OM niyamendriyavardhanāya namaḥ ..
OM siddhārthāya namaḥ ..
OM siddhabhūtārthāya namaḥ..
OM acintyāya namaḥ ..
OM satyavratāya namaḥ ..
OM śucaye namaḥ ..
OM vratādhipāya namaḥ .. 1000..
OM parasmai namaḥ ..
OM brahmaṇe namaḥ ..
OM bhaktānāṃ paramāyai gataye namaḥ ..
OM vimuktāya namaḥ ..
OM muktatejase namaḥ ..
OM śrīmate namaḥ ..
OM śrīvardhanāya namaḥ ..
OM jagate namaḥ .. 1008..
iti śivasahasranāmāvaliḥ śivārpaṇam ..
.. OM tatsat ..

No comments:

Post a Comment

Stats

free counters