Tuesday, June 22, 2010

Shiva Sahasranama -- Linga Purana Version

OM .
ṛṣaya ūcuḥ \-
kathaṃ devena vai sūta devadevānmaheśvarāta .
sudarśanākhyaṃ vai labdhaṃ vaktumarhasi viṣṇunā .. 1..

sūta uvāca \-

devānāmasurendrāṇāmabhavacca sudāruṇaḥ .
sarveṣāmeva bhūtānāṃ vināśakaraṇo mahāna .. 2..

te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ .
prabhidyamānāḥ kuntaiśca dudruvurbhayavihvalāḥ .. 3..

parājitāstadā devā devadeveśvaraṃ harima .
praṇemustaṃ sureśānaṃ śokasaṃvignamānasāḥ .. 4..

tāna samīkṣyātha bhagavāndevadeveśvaro hariḥ .
praṇipatya sthitāndevānidaṃ vacanamabravīta .. 5..

vatsāḥ kimiti vai devāścyutālaṅkāravikramāḥ .
samāgatāḥ sasaṃtāpā vaktumarhatha suvratāḥ .. 6..

tasya tadvacanaṃ śrutvā tathābhūtāḥ surottamāḥ .
praṇamyāhuryathāvṛttaṃ devadevāya viṣṇave .. 7..

bhagavandevadeveśa viṣṇo jiṣṇo janārdana .
dānavaiḥ pīḍitāḥ sarve vayaṃ śaraṇamāgatāḥ .. 8..

tvameva devadeveśa gatirnaḥ puruṣottama .
tvameva paramātmā hi tvaṃ pitā jagatāmapi .. 9..

tvameva bhartā hartā ca bhoktā dātā janārdana .
hantumarhasi tasmāttvaṃ dānavāndānavārdana .. 10..

daityāśca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ .
kauberaiścaiva saumyaiśca nairṛtyairvāruṇairdṛḍhaiḥ .. 11..

vāyavyaiśca tathāgneyairaiśānairvārṣikaiḥ śubhaiḥ .
saurai raudraistathā bhīmaiḥ kampanairjṛmbhaṇairdṛḍhaiḥ .. 12..

avadhyā varalābhātte sarve vārijalocana .
sūryamaṇḍalasambhūtaṃ tvadīyaṃ cakramudyatama .. 13..

kuṇṭhitaṃ hi dadhīcena cyāvanena jagadguro .
daṇḍaṃ śārṅgaṃ tavāstraṃ ca labdhaṃ daityaiḥ prasādataḥ ..14..

purā jalandharaṃ hantuṃ nirmitaṃ tripurāriṇā .
rathāṅgaṃ suśitaṃ ghoraṃ tena tāna hantumarhasi .. 15..

tasmāttena nihantavyā nānyaiḥ śastraśatairapi .
tato niśamya teṣāṃ vai vacanaṃ vārijekṣaṇaḥ .. 16..

vācaspatimukhānāha sa hariścakrabhṛtsvayama .
śrīviṣṇuruvāca \-
bhobho devā mahādevaṃ sarvairdevaiḥ sanātanaiḥ .. 17..

samprāpya sāmprataṃ sarvaṃ kariṣyāmi divaukasāma .
devā jalaṃdharaṃ hantuṃ nirmitaṃ hi purāriṇā .. 18..

labdhvā rathāṅgaṃ tenaiva nihatya ca mahāsurāna .
sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatānsurāna .. 19..

sabāndhavānkṣaṇādeva yuṣmāna saṃtārayāmyahama .
sūta uvāca \-
evamuktvā suraśreṣṭhāna suraśreṣṭhamanusmarana .. 20..

suraśreṣṭhastadā śreṣṭhaṃ pūjayāmāsa śaṅkarama .
liṅgaṃ sthāpya yathānyāyaṃ himavacchikhare śubhe .. 21..

meruparvatasaṃkāśaṃ nirmitaṃ viśvakarmaṇā .
tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ .. 22..

snāpya sampūjya gandhādyairjvālākāraṃ manoramama .
tuṣṭāva ca tadā rudraṃ sampūjyāgnau praṇamya ca .. 23..

devaṃ nāmnāṃ sahasreṇa bhavādyena yathākramama .
pūjayāmāsa ca śivaṃ praṇavādyaṃ namontakama .. 24..

devaṃ nāmnāṃ sahasreṇa bhavādyena maheśvarama .
pratināma sapadmena pūjayāmāsa śaṅkarama .. 25..

agnau ca nāmabhirdevaṃ bhavādyaiḥ samidādibhiḥ .
svāhāntairvidhivaddhutvā pratyekamayutaṃ prabhuma .. 26..

tuṣṭāva ca punaḥ śambhuṃ bhavādyairbhavamīśvarama .
śrī viṣṇuruvāca \-
bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ .. 27..

arthitavyaḥ sadācāraḥ sarvaśambhurmaheśvaraḥ .
īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāta .. 28..

varīyāna varado vandyaḥ śaṅkaraḥ parameśvaraḥ .
gaṅgādharaḥ śūladharaḥ parārthaikaprayojanaḥ .. 29..

sarvaj¤aḥ sarvadevādigiridhanvā jaṭādharaḥ .
candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ .. 30..

vedāntasārasandohaḥ kapālī nīlalohitaḥ .
dhyānādhāro.aparicchedyo gaurībhartā gaṇeśvaraḥ .. 31..

aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ .
j¤ānagamyo dṛḍhapraj¤o devadevastrilocanaḥ .. 32..

vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho dṛḍhaḥ .
viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ .. 33..

sarvapraṇayasaṃvādīvṛṣāṅko vṛṣavāhanaḥ .
īśaḥ pinākī khaṭvāṅgī citraveṣaścirantanaḥ .. 34..

tamoharo mahāyogī goptā brahmāṅgahṛjjaṭī .
kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ .. 35..

unmattaveṣaścakṣuṣyodurvāsāḥ smaraśāsanaḥ .
dṛḍhāyudhaḥ skandaguruḥ parameṣṭhī parāyaṇaḥ .. 36..

anādimadhyanidhano giriśo giribāndhavaḥ .
kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ .. 37..

sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī .
viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ .. 38..

dharmakarmākṣamaḥ kṣetraṃ bhagavāna bhaganetrabhita .
ugraḥ paśupatistārkṣyapriyabhaktaḥ priyaṃvadaḥ .. 39..

dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ .
śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ .. 40..

lokakartā bhūtapatirmahākartā mahauṣadhī .
uttaro gopatirgoptā j¤ānagamyaḥ purātanaḥ .. 41..

nītiḥ sunītiḥ śuddhātmā somasomarataḥ sukhī .
somapo.amṛtapaḥ somo mahānītirmahāmatiḥ .. 42..

ajātaśatrurālokaḥ sambhāvyo havyavāhanaḥ .
lokakāro vedakāraḥ sūtrakāraḥ sanātanaḥ .. 43..

maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ .
pinākapāṇibhūdevaḥ svastidaḥ svastikṛtsadā .. 44..

tridhāmā saubhagaḥ śarvaḥ sarvaj¤aḥ sarvagocaraḥ .
brahmadhṛgviśvasṛksvargaḥ karṇikāraḥ priyaḥ kaviḥ .. 45..

śākho viśākho gośākhaḥ śivonaikaḥ kratuḥ samaḥ .
gaṅgāplavodako bhāvaḥ sakalasthapatisthiraḥ .. 46..

vijitātmā vidheyātmā bhūtavāhanasārathiḥ .
sagaṇo gaṇakāryaśca sukīrtiśchinnasaṃśayaḥ .. 47..

kāmadevaḥ kāmapālo bhasmoddhūlitavigraḥ .
bhasmapriyo bhasmaśāyī kāmī kāntaḥ kṛtāgamaḥ .. 48..

samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ .
caturmukhaścaturbāhurdurāvāso durāsadaḥ .. 49..

durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ .
adhyātmayoganilayaḥ sutantustantuvardhanaḥ .. 50..

śubhāṅgo lokasāraṅgo jagadīśo.amṛtāśanaḥ .
bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ .. 51..

hiraṇyaretāstaraṇirmarīcirmahimālayaḥ .
mahāhrado mahāgarbhaḥ siddhavṛndāravanditaḥ .. 52..

vyāghracarmadharo vyālī mahābhūto mahānidhiḥ .
amṛtāṅgo.amṛtavapuḥ pa¤cayaj¤aḥ prabha¤janaḥ .. 53..

pa¤caviṃśatitattvaj¤aḥ pārijātaḥ parāvaraḥ .
sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ .. 54..

varṇāśramagururvarṇī śatrujicchatrutāpanaḥ .
āśramaḥ kṣapaṇaḥ kṣāmo j¤ānavānacalācalaḥ .. 55..

pramāṇabhūto durj¤eyaḥ suparṇo vāyuvāhanaḥ .
dhanurdharo dhanurvedo guṇarāśirguṇākaraḥ .. 56..

anantadṛṣṭirānando daṇḍo damayitā damaḥ .
abhivādyo mahācāryo viśvakarmā viśāradaḥ .. 57..

vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ .
unmattaveṣaḥ pracchanno jitakāmo jitapriyaḥ .. 58..

kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ .
tapasvī tārako dhīmāna pradhānaprabhuravyayaḥ .. 59..

lokapālo.antarhitātmā kalyādiḥ kamalekṣaṇaḥ .
vedaśāstrārthatattvaj¤o niyamo niyamāśrayaḥ .. 60..

candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ .
bhaktigamyaḥ paraṃ brahma mṛgabāṇārpaṇo.anaghaḥ .. 61..

adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ .
sarvakarmācalastvaṣṭā māṅgalyo maṅgalāvṛtaḥ .. 62..

mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ .
ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ .. 63..

saṃvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ .
ajaḥ sarveśvaraḥ snigdho mahāretā mahābalaḥ .. 64..

yogī yogyo mahāretāḥ siddhaḥ sarvādiragnidaḥ .
vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ .. 65..

amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavāna .
kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ .. 66..

bhrājiṣṇurbhojanaṃ bhoktā lokanetā durādharaḥ .
atīndriyo mahāmāyaḥ sarvāvāsaścatuṣpathaḥ .. 67..

kālayogī mahānādo mahotsāho mahābalaḥ .
mahābuddhirmahāvīryo bhūtacārī purandaraḥ .. 68..

niśācaraḥ pretacārī mahāśaktirmahādyutiḥ .
anirdeśyavapuḥ śrīmānsarvahāryamito gatiḥ .. 69..

bahuśruto bahumayo niyatātmā bhavodbhavaḥ .
ojastejo dyutikaro nartakaḥ sarvakāmakaḥ .. 70..

nṛtyapriyo nṛtyanṛtyaḥ prakāśātmā pratāpanaḥ .
buddhaḥ spaṣṭākṣaro mantraḥ sanmānaḥ sārasamplavaḥ .. 71..

yugādikṛdyugāvarto gambhīro vṛṣavāhanaḥ .
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ .. 72..

apāṃnidhiradhiṣṭhānaṃ vijayo jayakālavita .
pratiṣṭhitaḥ pramāṇaj¤o hiraṇyakavaco hariḥ .. 73..

virocanaḥ suragaṇo vidyeśo vibudhāśrayaḥ .
bālarūpo balonmāthī vivarto gahano guruḥ .. 74..

karaṇaṃ kāraṇaṃ kartā sarvabandhavimocanaḥ .
vidvattamo vītabhayo viśvabhartā niśākaraḥ .. 75..

vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ .
dundubho lalito viśvo bhavātmātmanisaṃsthitaḥ .. 76..

vīreśvaro vīrabhadro vīrahā vīrabhṛdvirāṭa .
vīracūḍāmaṇirvettā tīvranādo nadīdharaḥ .. 77..

āj¤ādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ .
vālakhilyo mahācāpastigmāṃśurnidhiravyayaḥ .. 78..

abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ .
maghavānkauśiko gomāna viśrāmaḥ sarvaśāsanaḥ .. 79..

lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛta .
amoghadaṇḍī madhyastho hiraṇyo brahmavarcasī .. 80..

paramārthaḥ paramayaḥ śambaro vyāghrako.analaḥ .
rucirvararucirvandyo vācaspatiraharpatiḥ .. 81..

ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ .
yuktirunnatakīrtiśca śāntarāgaḥ parājayaḥ .. 82..

kailāsapatikāmāriḥ savitā ravilocanaḥ .
vidvattamo vītabhayo viśvahartā.anivāritaḥ .. 83..

nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ .
dūraśravā viśvasaho dhyeyo duḥsvapnanāśanaḥ .. 84..

uttārako duṣkṛtihā durdharṣo duḥsaho.abhayaḥ .
anādirbhūrbhuvo lakṣmīḥ kirīṭitridaśādhipaḥ .. 85..

viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ .
janano janajanmādiḥ prītimānnītimānnayaḥ .. 86..

viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ .
praṇavaḥ saptadhācāro mahākāyo mahādhanuḥ .. 87..

janmādhipo mahādevaḥ sakalāgamapāragaḥ .
tattvātattvavivekātmā vibhūṣṇurbhūtibhūṣaṇaḥ .. 88..

ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ .
yaj¤o yaj¤apatiryajvā yaj¤ānto.amoghavikramaḥ .. 89..

mahendro durbharaḥ senī yaj¤āṅgo yaj¤avāhanaḥ .
pa¤cabrahmasamutpattirviśveśo vimalodayaḥ .. 90..

ātmayoniranādyanto ṣaḍviṃśatsaptalokadhṛka .
gāyatrīvallabhaḥ prāṃśurviśvāvāsaḥ prabhākaraḥ .. 91..

śiśurgirirataḥ samrāṭa suṣeṇaḥ suraśatruhā .
amogho.ariṣṭamathano mukundo vigatajvaraḥ .. 92..

svayaṃjyotiranujyotirātmajyotiraca¤calaḥ .
piṅgalaḥ kapilaśmaśruḥ śāstranetrastrayītanuḥ .. 93..

j¤ānaskandho mahāj¤ānī nirutpattirupaplavaḥ .
bhago vivasvānādityo yogācāryo bṛhaspatiḥ .. 94..

udārakīrtirudyogī sadyogīsadasanmayaḥ .
nakṣatramālī rākeśaḥ sādhiṣṭhānaḥ ṣaḍāśrayaḥ .. 95..

pavitrapāṇiḥ pāpārirmaṇipūro manogatiḥ .
hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ .. 96..

viṣṇurgrahapatiḥ kṛṣṇaḥ samartho.anarthanāśanaḥ .
adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ .. 97..

brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ .
jagaddhitaiṣisugataḥ kumāraḥ kuśalāgamaḥ .. 98..

hiraṇyavarṇo jyotiṣmānnānābhūtadharo dhvaniḥ .
arogo niyamādhyakṣo viśvāmitro dvijottamaḥ .. 99..

bṛhajyotiḥ sudhāmā ca mahājyotiranuttamaḥ .
mātāmaho mātariśvā nabhasvānnāgahāradhṛka .. 100..

pulastyaḥ pulaho.agastyo jātūkarṇyaḥ parāśaraḥ .
nirāvaraṇadharmaj¤o viri¤co viṣṭaraśravāḥ .. 101..

ātmabhūraniruddho.atri j¤ānamūrtirmahāyaśāḥ .
lokacūḍāmaṇirvīraścaṇḍasatyaparākramaḥ .. 102..

vyālakalpo mahākalpo mahāvṛkṣaḥ kalādharaḥ .
alaṃkariṣṇustvacalo rociṣṇurvikramottamaḥ .. 103..

āśuśabdapatirvegī plavanaḥ śikhisārathiḥ .
asaṃsṛṣṭo.atithiḥ śakraḥ pramāthī pāpanāśanaḥ .. 104..

vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ .
jaryo jarādhiśamano lohitaśca tanūnapāta .. 105..

pṛṣadaśvo nabhoyoniḥ supratīkastamisrahā .
nidāghastapano meghaḥ pakṣaḥ parapura¤jayaḥ .. 106..

mukhānilaḥ suniṣpannaḥ surabhiḥ śiśirātmakaḥ .
vasanto mādhavo grīṣmo nabhasyo bījavāhanaḥ .. 107..

aṅgirāmunirātreyo vimalo viśvavāhanaḥ .
pāvanaḥ purujicchakrastrividyo naravāhanaḥ .. 108..

mano buddhirahaṃkāraḥ kṣetraj¤aḥ kṣetrapālakaḥ .
tejonidhirj¤ānanidhirvipāko vighnakārakaḥ .. 109..

adharo.anuttaroj¤eyo jyeṣṭho niḥśreyasālayaḥ .
śailo nagastanurdoho dānavārirarindamaḥ .. 110..

cārudhīrjanakaścāru viśalyo lokaśalyakṛta .
caturvedaścaturbhāvaścaturaścaturapriyaḥ .. 111..

āmnāyo.atha samāmnāyastīrthadevaśivālayaḥ .
bahurūpo mahārūpaḥ sarvarūpaścarācaraḥ .. 112..

nyāyanirvāhako nyāyo nyāyagamyo nira¤janaḥ .
sahasramūrdhā devendraḥ sarvaśastraprabha¤janaḥ .. 113..

muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ .
piṅgalākṣo.atha haryakṣo nīlagrīvo nirāmayaḥ .. 114..

sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛta .
padmāsanaḥ paraṃjyotiḥ parāvaraphalapradaḥ .. 115..

padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ .
parāvaraj¤o bījeśaḥ sumukhaḥ sumahāsvanaḥ .. 116..

devāsuragururdevo devāsuranamaskṛtaḥ .
devāsuramahāmātro devāsuramahāśrayaḥ .. 117..

devādidevo devarṣirdevāsuravarapradaḥ .
devāsureśvaro divyo devāsuramaheśvaraḥ .. 118..

sarvadevamayo.acintyo devatātmātmasambhavaḥ .
īḍyo.anīśaḥ suravyāghro devasiṃho divākaraḥ .. 119..

vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ .
śivaj¤ānarataḥ śrīmāna śikhiśrīparvatapriyaḥ .. 120..

jayastambho viśiṣṭambho narasiṃhanipātanaḥ .
brahmacārī lokacārī dharmacārī dhanādhipaḥ .. 121..

nandī nandīśvaro nagno nagnavratadharaḥ śuciḥ .
liṅgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāvahaḥ .. 122..

svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayaḥ svanaḥ .
bījādhyakṣo bījakartā dhanakṛddharmavardhanaḥ .. 123..

dambho.adambho mahādambhaḥ sarvabhūtamaheśvaraḥ .
śmaśānanilayastiṣyaḥ seturapratimākṛtiḥ .. 124..

lokottarasphuṭālokastryambako nāgabhūṣaṇaḥ .
andhakārirmakhadveṣī viṣṇukandharapātanaḥ .. 125..

vītadoṣo.akṣayaguṇo dakṣāriḥ pūṣadantahṛta .
dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo.anaghaḥ .. 126..

ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ .
pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ .. 127..

sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ .
manojavastīrthakaro jaṭilo jīviteśvaraḥ .. 128..

jīvitāntakaro nityo vasuretā vasupriyaḥ .
sadgatiḥ satkṛtiḥ saktaḥ kālakaṇṭhaḥ kalādharaḥ .. 129..

mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ .
candrasa¤jīvanaḥ śāstā lokagūḍho.amarādhipaḥ .. 130..

lokabandhurlokanāthaḥ kṛtaj¤aḥ kṛtibhūṣaṇaḥ .
anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṃ varaḥ .. 131..

tejomayo dyutidharo lokamāyo.agraṇīraṇuḥ .
śucismitaḥ prasannātmā durjayo duratikramaḥ .. 132..

jyotirmayo nirākāro jagannātho jaleśvaraḥ .
tumbavīṇī mahākāyo viśokaḥ śokanāśanaḥ .. 133..

trilokātmā trilokeśaḥ śuddhaḥ śuddhirathākṣajaḥ .
avyaktalakṣaṇo.avyakto vyaktāvyakto viśāmpatiḥ .. 134..

varaśīlo varatulo māno mānadhano mayaḥ .
brahmā viṣṇuḥ prajāpālo haṃso haṃsagatiryamaḥ .. 135..

vedhā dhātā vidhātā ca attā hartā caturmukhaḥ .
kailāsaśikharāvāsī sarvāvāsī satāṃ gatiḥ .. 136..

hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā .
bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ .. 137..

saṃyogī yogavidbrahmā brahmaṇyo brāhmaṇapriyaḥ .
devapriyo devanātho devaj¤o devacintakaḥ .. 138..

viṣamākṣaḥ kalādhyakṣo vṛṣāṅko vṛṣavardhanaḥ .
nirmado nirahaṃkāro nirmoho nirupadravaḥ .. 139..

darpahā darpito dṛptaḥ sarvartuparivartakaḥ .
saptajihvaḥ sahasrārciḥ snigdhaḥ prakṛtidakṣiṇaḥ .. 140..

bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ .
artho.anartho mahākośaḥ parakāryaikapaṇḍitaḥ .. 141..

niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamardanaḥ .
sattvavānsāttvikaḥ satyakīrtistambhakṛtāgamaḥ .. 142..

akampito guṇagrāhī naikātmā naikakarmakṛta .
suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo.analaḥ .. 143..

skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ .
aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ .. 144..

adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrtamūrtiryaśodharaḥ .
varāhaśṛṅgadhṛgvāyurbalavānekanāyakaḥ .. 145..

śrutiprakāśaḥ śrutimānekabandhuranekadhṛka .
śrīvallabhaśivārambhaḥ śāntabhadraḥ sama¤jasaḥ .. 146..

bhūśayo bhūtikṛdbhūtirbhūṣaṇo bhūtavāhanaḥ .
akāyo bhaktakāyasthaḥ kālaj¤ānī kalāvapuḥ .. 147..

satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ .
parārthavṛttirvarado viviktaḥ śrutisāgaraḥ .. 148..

anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā .
svabhāvarudro madhyasthaḥ śatrughno madhyanāśakaḥ .. 149..

śikhaṇḍī kavacī śūlī caṇḍī muṇḍī ca kuṇḍalī .
mekhalī kavacī khaḍgī māyī saṃsārasārathiḥ .. 150..

amṛtyuḥ sarvadṛka siṃhastejorāśirmahāmaṇiḥ .
asaṃkhyeyo.aprameyātmā vīryavānkāryakovidaḥ .. 151..

vedyo vedārthavidgoptā sarvācāro munīśvaraḥ .
anuttamo durādharṣo madhuraḥ priyadarśanaḥ .. 152..

sureśaḥ śaraṇaṃ sarvaḥ śabdabrahmasatāṃ gatiḥ .
kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ .. 153..

maheṣvāso mahībhartā niṣkalaṅko viśṛṅkhalaḥ .
dyumaṇistaraṇirdhanyaḥ siddhidaḥ siddhisādhanaḥ .. 154..

nivṛttaḥ saṃvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ .
ekajyotirnirātaṅko naro nārāyaṇapriyaḥ .. 155..

nirlepo niṣprapa¤cātmā nirvyagro vyagranāśanaḥ .
stavyastavapriyaḥ stotā vyāsamūrtiranākulaḥ .. 156..

niravadyapadopāyo vidyārāśiravikramaḥ .
praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ .. 157..

dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ .
paramārthagururdṛṣṭirgururāśritavatsalaḥ .. 158..

raso rasaj¤aḥ sarvaj¤aḥ sarvasattvāvalambanaḥ .
sūta uvāca \-
evaṃ nāmnāṃ sahasreṇa tuṣṭāva vṛṣabhadhvajama .. 159..

snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ .
parīkṣārthaṃ hareḥ pūjākamaleṣu maheśvaraḥ .. 160..

gopayāmāsakamalaṃ tadaikaṃ bhuvaneśvaraḥ .
hṛtapuṣpo haristatra kimidaṃ tvabhyacintayana .. 161..

j¤ātvā svanetramuddhṛtya sarvasattvāvalambanama .
pūjayāmāsa bhāvena nāmnā tena jagadguruma .. 162..

tatastatra vibhurdṛṣṭvā tathābhūtaṃ haro harima .
tasmādavatatārāśu maṇḍalātpāvakasya ca .. 163..

koṭibhāskarasaṃkāśaṃ jaṭāmukuṭamaṇḍitama .
jvālāmālāvṛtaṃ divyaṃ tīkṣṇadaṃṣṭraṃ bhayaṅkarama .. 164..

śūlaṭaṅkagadācakrakuntapāśadharaṃ harama .
varadābhayahastaṃ ca dīpicarmottarīyakama .. 165..

itthambhūtaṃ tadā dṛṣṭvā bhavaṃ bhasmavibhūṣitama .
hṛṣṭo namaścakārāśu devadevaṃ janārdanaḥ .. 166..

dudruvustaṃ parikramya sendrā devāstrilocanama .
cacāla brahmabhuvanaṃ cakampe ca vasundharā .. 167..

dadāha tejastacchambhoḥ prāntaṃ vai śatayojanama .
adhastāccordhvataścaiva hāhetyakṛta bhūtale .. 168..

tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ .
samprekṣya praṇayādviṣṇuṃ kṛtā¤jalipuṭaṃ sthitama .. 169..

j¤ātaṃ mayedamadhunā devakāryaṃ janārdana .
sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanama .. 170..

yadrūpaṃ bhavatā dṛṣṭaṃ sarvalokabhayaṅkarama .
hitāya tava yatnena tava bhāvāya suvrata .. 171..

śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanama .
śāntasya cāstraṃ śāntaṃ syācchāntenāstreṇa kiṃ phalama ..172..

śāntasya samare cāstraṃ śāntireva tapasvināma .
yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ .. 173..

devairaśāntairyadrūpaṃ madīyaṃ bhāvayāvyayama .
kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana .. 174..

kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana .
anāgate vyatīte ca daurbalye svajanotkare .. 175..

akālike tvadharme ca anarthevārisūdana .
evamuktvā dadau cakraṃ sūryāyutasamaprabhama .. 176..

netraṃ ca netā jagatāṃ prabhurvai padmasannibhama .
tadāprabhṛti taṃ prāhuḥ padmākṣamiti suvratama .. 177..

dattvainaṃ nayanaṃ cakraṃ viṣṇave nīlalohitaḥ .
pasparśa ca karābhyāṃ vai suśubhābhyāmuvāca ha .. 178..

varadohaṃ varaśreṣṭha varānvaraya cepsitāna .
bhaktyā vaśīkṛto nūnaṃ tvayāhaṃ puruṣottama .. 179..

ityukto devadevena devadevaṃ praṇamya tama .
tvayi bhaktirmahādeva prasīda varamuttamama .. 180..

nānyamicchāmi bhaktānāmārtayo nāsti yatprabho .
tacchrutvā vacanaṃ tasya dayāvāna sutarāṃ bhavaḥ .. 181..

pasparśa ca dadau tasmai śraddhāṃ śītāṃśubhūṣaṇaḥ .
prāha caivaṃ mahādevaḥ paramātmānamacyutama .. 182..

mayi bhaktaśca vandyaśca pūjyaścaiva surāsuraiḥ .
bhaviṣyati na saṃdeho matprasādātsurottama .. 183..

yadā satī dakṣaputrī vinindyeva sulocanā .
mātaraṃ pitaraṃ dakṣaṃ bhaviṣyati sureśvarī .. 184..

divyā haimavatī viṣṇo tadā tvamapi suvrata .
bhaginīṃ tava kalyāṇīṃ devīṃ haimavatīmumāma .. 185..

niyogādbrahmaṇaḥ sādhvīṃ pradāsyasi mamaiva tāma .
matsambandhī ca lokānāṃ madhye pūjyo bhaviṣyasi .. 186..

māṃ divyena ca bhāvena tadā prabhṛti śaṅkarama .
drakṣyase ca prasannena mitrabhūtamivātmanā .. 187..

ityuktvāntardadhe rudro bhagavānnīlalohitaḥ .
janārdanopi bhagavāndevānāmapi sannidhau .. 188..

ayācata mahādevaṃ brahmāṇaṃ munibhiḥ samama .
mayā proktaṃ stavaṃ divyaṃ padmayone suśobhanama .. 189..

yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamāna .
pratināmni hiraṇyasya dattasya phalamāpnuyāta .. 190..

aśvamedhasahasreṇa phalaṃ bhavati tasya vai .
ghṛtādyaiḥ snāpayedrudraṃ sthālyā vai kalaśaiḥ śubhaiḥ ..191..

nāmnāṃ sahasreṇānena śraddhayā śivamīśvarama .
sopi yaj¤asahasrasya phalaṃ labdhvā sureśvaraiḥ .. 192..

pūjyo bhavati rudrasya prītirbhavati tasya vai .
tathāstviti tathā prāha padmayonerjanārdanama .. 193..

jagmatuḥ praṇipatyainaṃ devadevaṃ jagadguruma .
tasmānnāmnāṃ sahasreṇa pūjayedanagho dvijāḥ .. 194..

japeennāmnāṃ sahasraṃ ca sa yāti paramāṃ gatima .. 195..
.. iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ

pūjanādviṣṇucakralābho nāmāṣṭanavatitamodhyāyaḥ ..

No comments:

Post a Comment

Stats

free counters