Tuesday, June 22, 2010

Shiva Sahasranama -- Rudrayamala Tantra version

OM śrī gaṇeśāya namaḥ |
pūrvapīṭhikā

OMkāranilayaṃ devaṃ gajavaktraṃ caturbhujam |
picaṇḍilamahaṃ vande sarvavighnopaśāntaye ||

śrutismṛtipurāṇānāmālayaṃ karuṇālayam |
namāmi bhagavatpādaśaṃkaraṃ lokaśaṃkaram ||

śaṃkaraṃ śaṃkarācāryaṃ keśavaṃ bādarāyaṇam |
sūtrabhāṣyakṛtau vande bhagavantau punaḥpunaḥ ||

vande śambhumumāpatiṃ suraguruṃ vande jagatkāraṇaṃ
vande pannagabhūṣaṇaṃ mṛgadharaṃ vande paśūnāṃpatim |

vande sūryaśaśāṃkavahninayanaṃ vande mukundapriyaṃ
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṃkaram ||

tava tattvaṃ na jānāmi kīdṛśo.asi maheśvara |
yādṛśo.asi mahādeva tādṛśāya namo namaḥ ||

ṛṣaya ūcuḥ

sūta vedārthatattvaj¤a śivadhyānaparāyaṇa |
muktyupāyaṃ vadāsmabhyaṃ kṛpālo munisattama || 1||

kaḥ sevyaḥ sarvadeveṣu ko vā japyo manuḥ sadā |
sthātavyaṃ kutra vā nityaṃ kiṃ vā sarvārthasādhakam || 2||

śrī sūta uvāca

dhanyānmanyāmahe nūnamananyaśaraṇānmunīna |
vanyāśino vanevāsāna nyastamānuṣyakalmaṣāna || 3||

bhavadbhiḥ sarvavedārthatattvaṃ j¤ātamatandritaiḥ |
bhavadbhiḥ sarvavedārtho j¤āta evāsti yadyapi || 4||

tathāpi ki¤cidvakṣyāmi yathā j¤ātaṃ mayā tathā |
purā kailāsaśikhare sukhāsīnaṃ jagatprabhuma || 5||

vedāntavedyamīśānaṃ śaṃkaraṃ lokaśaṃkaram |
vilokyātīva santuṣṭaḥ ṣaṇmukhaḥ sāmbamīśvaram || 6||

matvā kṛtārthamātmānaṃ praṇipatya sadāśivam |
papraccha sarvalokānāṃ muktyupāyaṃ kṛtā¤jaliḥ || 7||

śrīskanda uvāca

viśveśvara mahādeva viṣṇubrahmādivandita |
devānāṃ mānavānāṃ ca kiṃ mokṣasyāsti sādhanam || 8||

tava nāmānyanantāni santi yadyapi śaṃkara |
tathāpi tāni divyāni na j¤āyante mayādhunā || 9||

priyāṇi śivanāmāni sarvāṇi śiva yadyapi |
tathāpi kāni ramyāṇi teṣu priyatamāni te ||
tāni sarvārthadānyadya kṛpayā vaktumarhasi || 10||

śrīsūta uvāca

kumārodīritāṃ vācaṃ sarvalokahitāvahāma |
śrutvā prasannavadanastamuvāca sadāśivaḥ || 11||

śrīsadāśiva uvāca

sādhu sādhu mahāprāj¤a samyakpṛṣṭhaṃ tvayādhunā |
yadidānīma tvayā pṛṣṭaṃ tadvakṣye śṛṇu sādaram || 12||

evameva purā gauryā pṛṣṭaḥ kāśyāmahaṃ tadā |
samākhyātaṃ mayā samyaksarveṣāṃ mokṣasādhanam || 13||

divyānyanantanāmāni santi tanmadhyagaṃ parama |
aṣṭottarasahasraṃ tu nāmnāṃ priyataraṃ mama || 14||

ekaikameva tanmadhye nāma sarvārthasādhakam |
mayāpi nāmnāṃ sarveṣāṃ phalaṃ vaktuṃ na śakyate || 15||

tilākṣatairbilvapatraiḥ kamalaiḥ komalairnavaiḥ |
pūjayiṣyati māṃ bhaktyā yastvetannāmasaṃkhyayā || 16||

sa pāpebhyaḥ saṃsṛteśca mucyate nātra saṃśayaḥ |
tato mamāntikaṃ yāti punarāvṛttidurlabham || 17||

ekaikenaiva nāmnā māṃ arcayitvā dṛḍhavratāḥ |
sveṣṭaṃ phalaṃ prāpnuvanti satyamevocyate mayā || 18||

etannāmāvalīṃ yastu paṭhanmāṃ praṇametsadā |
sa yāti mama sāyujyaṃ sveṣṭaṃ bandhusamanvitaḥ || 19||

spṛṣṭvā malliṃgamamalaṃ etannāmāni yaḥ paṭheta |
sa pātakebhyaḥ sarvebhyaḥ satyameva pramucyate || 20||

yastvetannāmabhiḥ samyaka trikālaṃ vatsarāvadhi |
māmarcayati nirdambhaḥ sa devendro bhaviṣyati || 21||

etannāmānusandhānanirataḥ sarvadā.amunā |
mama priyakarastasmānnivasāmyatra sādaram || 22||

tatpūjayā pūjito.ahaṃ sa evāhaṃ mato mama |
tasmātpriyataraṃ sthānamanyannaiva hi dṛśyate || 23||

hiraṇyabāhurityādināmnāṃ śambhurahaṃ ṛṣiḥ |
devatāpyahamevātra śaktirgaurī mama priyā || 24||

maheśa eva saṃsevyaḥ sarvairiti hi kīlakama |
dharmādyarthāḥ phalaṃ j¤eyaṃ phaladāyī sadāśivaḥ || 25||

OM

sauramaṇḍalamadhyasthaṃ sāmbaṃ saṃsārabheṣajam |
nīlagrīvaṃ virūpākṣaṃ namāmi śivamavyayam ||

|| nyāsaḥ ||

OM asya śrīśivasahasranāmastotramahāmantrasya śambhurṛṣiḥ |
anuṣṭupa chandaḥ | paramātmā śrīsadāśivo devatā |
maheśvara iti bījama | gaurī śaktiḥ |
maheśa eva saṃsevyaḥ sarvairiti kīlakam |
śrīsāmbasadāśiva prītyarthe mukhyasahasranāmajape viniyogaḥ |

|| dhyānam ||

śāntaṃ padmāsanasthaṃ śaśidharamakuṭaṃ pa¤cavaktraṃ trinetraṃ
śūlaṃ vajraṃ ca khaḍgaṃ paraśumabhayadaṃ dakṣabhāge vahantam |
nāgaṃ pāśaṃ ca ghaṇṭāṃ varaḍamaruyutaṃ cāṃkuśaṃ vāmabhāge
nānālaṃkārayuktaṃ sphaṭikamaṇinibhaṃ pārvatīśaṃ namāmi ||




OM namo bhagavate rudrāya |
OM hiraṇyabāhuḥ senānīrdikpatistarurāṭa haraḥ |
harikeśaḥ paśupatirmahāna saspi¤jaro mṛḍaḥ || 1||

vivyādhī babhluśaḥ śreṣṭhaḥ paramātmā sanātanaḥ |
sarvānnarāṭa jagatkartā puṣṭeśo nandikeśvaraḥ || 2||

ātatāvī mahārudraḥ saṃsārāstraḥ sureśvaraḥ |
upavītirahantyātmā kṣetreśo vananāyakaḥ || 3||

rohitaḥ sthapatiḥ sūto vāṇijo mantrirunnataḥ |
vṛkṣeśo hutabhugdevo bhuvantirvārivaskṛtaḥ || 4||

uccairghoṣo ghorarūpaḥ pattīśaḥ pāśamocakaḥ |
oṣadhīśaḥ pa¤cavaktraḥ kṛtsnavīto bhayānakaḥ || 5||

sahamānaḥ svarṇaretāḥ nivyādhirnirupaplavaḥ |
āvyādhinīśaḥ kakubho niṣaṃgī stenarakṣakaḥ || 6||

mantrātmā taskarādhyakṣo va¤cakaḥ pariva¤cakaḥ |
araṇyeśaḥ paricaro niceruḥ stāyurakṣakaḥ || 7||

prakṛnteśo giricaraḥ kulu¤ceśo guheṣṭadaḥ |
bhavaḥ śarvo nīlakaṇṭhaḥ kapardī tripurāntakaḥ || 8||

vyuptakeśo giriśayaḥ sahasrākṣaḥ sahasrapāta |
śipiviṣṭaścandramaulirhrasvo mīḍhuṣṭamo.anaghaḥ || 9||

vāmano vyāpakaḥ śūlī varṣīyānajaḍo.anaṇuḥ |
ūrvyaḥ sūrmyo.agriyaḥ śībhyaḥ prathamaḥ pāvakākṛtiḥ || 10||

ācārastārakastāro.avasvanyo.anantavigrahaḥ |
dvīpyaḥ srotasya īśāno dhuryo gavyayano yamaḥ || 11||

pūrvajo.aparajo jyeṣṭhaḥ kaniṣṭho viśvalocanaḥ |
apagalbho madhyamormyo jaghanyo budhniyaḥ prabhuḥ || 12||

pratisaryo.anantarūpaḥ sobhyo yāmyo surāśrayaḥ |
khalyorvaryo.abhayaḥ kṣemyaḥ ślokyaḥ pathyo nabho.agraṇīḥ || 13||

vanyo.avasānyaḥ pūtātmā śravaḥ kakṣyaḥ pratiśravaḥ |
āśuṣeṇo mahāseno mahāvīro mahārathaḥ || 14||

śūro.atighātako varmī varūthī bilmirudyataḥ |
śrutasenaḥ śrutaḥ sākṣī kavacī vaśakṛdvaśī || 15||

āhananyo.ananyanātho dundubhyo.ariṣṭanāśakaḥ |
dhṛṣṇuḥ pramṛśa ityātmā vadānyo vedasammataḥ || 16||

tīkṣṇeṣupāṇiḥ prahitaḥ svāyudhaḥ śastravittamaḥ |
sudhanvā suprasannātmā viśvavaktraḥ sadāgatiḥ || 17||

srutyaḥ pathyo viśvabāhuḥ kāṭyo nīpyo śucismitaḥ |
sūdyaḥ sarasyo vaiśanto nādyaḥ kūpyo ṛṣirmanuḥ || 18||

sarvo varṣyo varṣarūpaḥ kumāraḥ kuśalo.amalaḥ |
meghyo.avarṣyo.amoghaśaktiḥ vidyutyo.amoghavikramaḥ || 19||

durāsado durārādhyo nirdvandvo duḥsaharṣabhaḥ |
īdhriyaḥ krodhaśamano jātukarṇaḥ puruṣṭutaḥ || 20||

ātapyo vāyurajaro vātyaḥ kātyāyanīpriyaḥ |
vāstavyo vāstupo reṣmyo viśvamūrdhā vasupradaḥ || 21||

somastāmro.aruṇaḥ śaṃgaḥ rudraḥ sukhakaraḥ sukṛta |
ugro.anugro bhīmakarmā bhīmo bhīmaparākramaḥ || 22||

agrevadho hanīyātmā hantā dūrevadho vadhaḥ |
śambhurmayobhavo nityaḥ śaṃkaraḥ kīrtisāgaraḥ || 23||

mayaskaraḥ śivataraḥ khaṇḍaparśurajaḥ śuciḥ |
tīrthyaḥ kūlyo.amṛtādhīśaḥ pāryo.avāryo.amṛtākaraḥ || 24||

śuddhaḥ prataraṇo mukhyaḥ śuddhapāṇiralolupaḥ |
ucca uttaraṇastāryastāryaj¤astāryahṛdgatiḥ || 25||

ātāryaḥ sārabhūtātmā sāragrāhī duratyayaḥ |
ālādyo mokṣadaḥ pathyo.anarthahā satyasaṃgaraḥ || 26||

śaṣpyaḥ phenyaḥ pravāhyoḍhā sikatyaḥ saikatāśrayaḥ |
iriṇyo grāmaṇīḥ puṇyaḥ śaraṇyaḥ śuddhaśāsanaḥ || 27||

vareṇyo yaj¤apuruṣo yaj¤eśo yaj¤anāyakaḥ |
yaj¤akartā yaj¤abhoktā yaj¤avighnavināśakaḥ || 28||

yaj¤akarmaphalādhyakṣo yaj¤amūrtiranāturaḥ |
prapathyaḥ kiṃśilo gehyo gṛhyastalpyo dhanākaraḥ || 29||

pulastyaḥ kṣayaṇo goṣṭhyo govindo gītasatkriyaḥ |
hradayyo hṛdyakṛta hṛdyo gahvareṣṭhaḥ prabhākaraḥ || 30||

niveṣpyo niyato.ayantā pāṃsavyaḥ saṃpratāpanaḥ |
śuṣkyo harityo.apūtātmā rajasyaḥ sātvikapriyaḥ || 31||

lopyolapyaḥ parṇaśadyaḥ parṇyaḥ pūrṇaḥ purātanaḥ |
bhūto bhūtapatirbhūpo bhūdharo bhūdharāyudhaḥ || 32||

bhūtasaṃgho bhūtamūrtirbhūtahā bhūtibhūṣaṇaḥ |
madano mādako mādyo madahā madhurapriyaḥ || 33||

madhurmadhukaraḥ krūro madhuro madanāntakaḥ |
nira¤jano nirādhāro nirlupto nirupādhikaḥ || 34||

niṣprapa¤co nirākāro nirīho nirupadravaḥ |
sattvaḥ sattvaguṇopetaḥ sattvavita sattvavitpriyaḥ || 35||

sattvaniṣṭhaḥ sattvamūrtiḥ sattveśaḥ sattvavittamaḥ |
samastajagadādhāraḥ samastaguṇasāgaraḥ || 36||

samastaduḥkhavidhvaṃsī samastānandakāraṇaḥ |
rudrākṣamālābharaṇo rudrākṣapriyavatsalaḥ || 37||

rudrākṣavakṣā rudrākṣarūpo rudrākṣapakṣakaḥ |
viśveśvaro vīrabhadraḥ samrāṭa dakṣamakhāntakaḥ || 38||

vighneśvaro vighnakartā gururdevaśikhāmaṇiḥ |
bhujagendralasatkaṇṭho bhujaṃgābharaṇapriyaḥ || 39||

bhujaṃgavilasatkarṇo bhujaṃgavalayāvṛtaḥ |
munivandyo muniśreṣṭho munivṛndaniṣevitaḥ || 40||

munihṛtpuṇḍarīkastho munisaṃghaikajīvanaḥ |
munimṛgyo vedamṛgyo mṛgahasto munīśvaraḥ || 41||

mṛgendracarmavasano narasiṃhanipātanaḥ |
mṛtyu¤jayo mṛtyumṛtyurapamṛtyuvināśakaḥ || 42||

duṣṭamṛtyuraduṣṭeṣṭaḥ mṛtyuhā mṛtyupūjitaḥ |
ūrdhvo hiraṇyaḥ paramo nidhaneśo dhanādhipaḥ || 43||

yajurmūrtiḥ sāmamūrtiḥ ṛṅmūrtirmūrtivarjitaḥ |
vyakto vyaktatamo.avyakto vyaktāvyaktastamo javī || 44||

liṅgamūrtiraliṅgātmā liṅgāliṅgātmavigrahaḥ |
grahagraho grahādhāro grahākāro graheśvaraḥ || 45||

grahakṛda grahabhida grāhī graho grahavilakṣaṇaḥ |
kalpākāraḥ kalpakartā kalpalakṣaṇatatparaḥ || 46||

kalpo kalpākṛtiḥ kalpanāśakaḥ kalpakalpakaḥ |
paramātmā pradhānātmā pradhānapuruṣaḥ śivaḥ || 47||

vedyo vaidyo vedavedyo vedavedāntasaṃstutaḥ |
vedavaktro vedajihvo vijihvo jihmanāśakaḥ || 48||

kalyāṇarūpaḥ kalyāṇaḥ kalyāṇaguṇasaṃśrayaḥ |
bhaktakalyāṇado bhaktakāmadhenuḥ surādhipaḥ || 49||

pāvanaḥ pāvako vāmo mahākālo madāpahaḥ |
ghorapātakadāvāgnirdavabhasmakaṇapriyaḥ || 50||

anantasomasūryāgnimaṇḍalapratimaprabhaḥ |
jagadekaprabhuḥsvāmī jagadvandyo jaganmayaḥ || 51||

jagadānandado janmajarāmaraṇavarjitaḥ |
khaṭvāṅgī nītimāna satyo devatātmā.a.atmasambhavaḥ || 52||

kapālamālābharaṇaḥ kapālī viṣṇuvallabhaḥ |
kamalāsanakālāgniḥ kamalāsanapūjitaḥ || 53||

kālādhīśastrikālaj¤o duṣṭavigrahavārakaḥ |
nāṭyakartā naṭaparo mahānāṭyaviśāradaḥ || 54||

virāṭrūpadharo dhīro vīro vṛṣabhavāhanaḥ |
vṛṣāṃko vṛṣabhādhīśo vṛṣātmā vṛṣabhadhvajaḥ || 55||

mahonnato mahākāyo mahāvakṣā mahābhujaḥ |
mahāskandho mahāgrīvo mahāvaktro mahāśirāḥ || 56||

mahāhanurmahādaṃṣṭro mahadoṣṭho mahodaraḥ |
sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandaraḥ || 57||

satyavākyo dharmavettā satyaj¤aḥ satyavittamaḥ |
dharmavāna dharmanipuṇo dharmo dharmapravartakaḥ || 58||

kṛtaj¤aḥ kṛtakṛtyātmā kṛtakṛtyaḥ kṛtāgamaḥ |
kṛtyavita kṛtyavicchreṣṭhaḥ kṛtaj¤apriyakṛttamaḥ || 59||

vratakṛda vratavicchreṣṭho vratavidvāna mahāvratī |
vratapriyo vratādhāro vratākāro vrateśvaraḥ || 60||

atirāgī vītarāgī rāgaheturvirāgavita |
rāgaghno rāgaśamano rāgado rāgirāgavita || 61||

vidvāna vidvattamo vidvajjanamānasasaṃśrayaḥ |
vidvajjanāśrayo vidvajjanastavyaparākramaḥ || 62||

nītikṛnnītivinnītipradātā nītivitpriyaḥ |
vinītavatsalo nītisvarūpo nītisaṃśrayaḥ || 63||

krodhavita krodhakṛta krodhijanakṛta krodharūpadhṛka |
sakrodhaḥ krodhahā krodhijanahā krodhakāraṇaḥ || 64||

guṇavāna guṇavicchreṣṭho nirguṇo guṇavitpriyaḥ |
guṇādhāro guṇākāro guṇakṛda guṇanāśakaḥ || 65||

vīryavāna vīryavicchreṣṭho vīryavidvīryasaṃśrayaḥ |
vīryākāro vīryakaro vīryahā vīryavardhakaḥ || 66||

kālavitkālakṛtkālo balakṛda balavidbalī |
manonmano manorūpo balapramathano balaḥ || 67||

viśvapradātā viśveśo viśvamātraikasaṃśrayaḥ |
viśvakāro mahāviśvo viśvaviśvo viśāradaḥ || 68||

variationa

vidyāpradātā vidyeśo vidyāmātraikasaṃśrayaḥ |
vidyākāro mahāvidyo vidyāvidyo viśāradaḥ ||68||


vasantakṛdvasantātmā vasanteśo vasantadaḥ |
grīṣmātmā grīṣmakṛda grīṣmavardhako grīṣmanāśakaḥ || 69||

prāvṛṭkṛta prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ |
prāvṛṭpravardhakaḥ prāvṛṇṇāthaḥ prāvṛḍvināśakaḥ || 70||

śaradātmā śaraddhetuḥ śaratkālapravartakaḥ |
śarannāthaḥ śaratkālanāśakaḥ śaradāśrayaḥ || 71||

himasvarūpo himado himahā himanāyakaḥ |
śaiśirātmā śaiśireśaḥ śaiśirartupravartakaḥ || 72||

prācyātmā dakṣiṇākāraḥ pratīcyātmottarākṛtiḥ |
āgneyātmā nirṛtīśo vāyavyātmeśanāyakaḥ || 73||

ūrdhvādhaḥsudigākāro nānādeśaikanāyakaḥ |
sarvapakṣimṛgākāraḥ sarvapakṣimṛgādhipaḥ || 74||

sarvapakṣimṛgādhāro mṛgādyutpattikāraṇaḥ |
jīvādhyakṣo jīvavandyo jīvavijjīvarakṣakaḥ || 75||

jīvakṛjjīvahā jīvajīvano jīvasaṃśrayaḥ |
jyotiḥsvarūpo viśvātmā viśvanātho viyatpatiḥ || 76||

vajrātmā vajrahastātmā vajreśo vajrabhūṣitaḥ |
kumāragururīśāno gaṇādhyakṣo gaṇādhipaḥ || 77||

pinākapāṇiḥ sūryātmā somasūryāgnilocanaḥ |
apāyarahitaḥ śānto dānto damayitā damaḥ || 78||

ṛṣiḥ purāṇapuruṣaḥ puruṣeśaḥ purandaraḥ |
kālāgnirudraḥ sarveśaḥ śamarūpaḥ śameśvaraḥ || 79||

pralayānalakṛda divyaḥ pralayānalanāśakaḥ |
triyambako.ariṣaḍvarganāśako dhanadapriyaḥ || 80||

akṣobhyaḥ kṣobharahitaḥ kṣobhadaḥ kṣobhanāśakaḥ |
sadambho dambharahito dambhado dambhanāśakaḥ || 81||

kundenduśaṃkhadhavalo bhasmoddhūlitavigrahaḥ |
bhasmadhāraṇahṛṣṭātmā tuṣṭiḥ puṣṭyarisūdanaḥ || 82||

sthāṇurdigambaro bhargo bhaganetrabhidudyamaḥ |
trikāgniḥ kālakālāgniradvitīyo mahāyaśāḥ || 83||

sāmapriyaḥ sāmavettā sāmagaḥ sāmagapriyaḥ |
dhīrodātto mahādhīro dhairyado dhairyavardhakaḥ || 84||

lāvaṇyarāśiḥ sarvaj¤aḥ subuddhirbuddhimānvaraḥ |
tumbavīṇaḥ kambukaṇṭhaḥ śambarārinikṛntanaḥ || 85||

śārdūlacarmavasanaḥ pūrṇānando jagatpriyaḥ |
jayaprado jayādhyakṣo jayātmā jayakāraṇaḥ || 86||

jaṅgamājaṅgamākāro jagadutpattikāraṇaḥ |
jagadrakṣākaro vaśyo jagatpralayakāraṇaḥ || 87||

pūṣadantabhidutkṛṣṭaḥ pa¤cayaj¤aḥ prabha¤jakaḥ |
aṣṭamūrtirviśvamūrtiratimūrtiramūrtimāna || 88||

kailāsaśikharāvāsaḥ kailāsaśikharapriyaḥ |
bhaktakailāsadaḥ sūkṣmo marmaj¤aḥ sarvaśikṣakaḥ || 89||

somaḥ somakalākāro mahātejā mahātapāḥ |
hiraṇyaśmaśrurānandaḥ svarṇakeśaḥ suvarṇadṛka || 90||

brahmā viśvasṛgurvīśo mocako bandhavarjitaḥ |
svatantraḥ sarvamantrātmā dyutimānamitaprabhaḥ || 91||

puṣkarākṣaḥ puṇyakīrtiḥ puṇyaśravaṇakīrtanaḥ |
puṇyamūrtiḥ puṇyadātā puṇyāpuṇyaphalapradaḥ || 92||

sārabhūtaḥ svaramayo rasabhūto rasāśrayaḥ |
OMkāraḥ praṇavo nādo praṇatārtiprabha¤janaḥ || 93||

nikaṭastho.atidūrastho vaśī brahmāṇḍanāyakaḥ |
mandāramūlanilayo mandārakusumāvṛtaḥ || 94||

vṛndārakapriyatamo vṛndārakavarārcitaḥ |
śrīmānanantakalyāṇaparipūrṇo mahodayaḥ || 95||

mahotsāho viśvabhoktā viśvāśāparipūrakaḥ |
sulabho.asulabho labhyo.alabhyo lābhapravardhakaḥ || 96||

lābhātmā lābhado vaktā dyutimānanasūyakaḥ |
brahmacārī dṛḍhācārī devasiṃho dhanapriyaḥ || 97||

vedapo devadeveśo devadevottamottamaḥ |
bījarājo bījaheturbījado bījavṛddhidaḥ || 98||

bījādhāro bījarūpo nirbījo bījanāśakaḥ |
parāpareśo varadaḥ piṅgalo.ayugmalocanaḥ || 99||

piṅgalākṣaḥ suraguruḥ guruḥ suragurupriyaḥ |
yugāvaho yugādhīśo yugakṛdyuganāśakaḥ || 100||

karpūragauro gaurīśo gaurīguruguhāśrayaḥ |
dhūrjaṭiḥ piṅgalajaṭo jaṭāmaṇḍalamaṇḍitaḥ || 101||

manojavo jīvaheturandhakāsurasūdanaḥ |
lokabandhuḥ kalādhāraḥ pāṇḍuraḥ pramathādhipaḥ || 102||

avyaktalakṣaṇo yogī yogīśo yogapuṃgavaḥ |
śritāvāso janāvāsaḥ suravāsaḥ sumaṇḍalaḥ || 103||

bhavavaidyo yogivaidyo yogisiṃhahṛdāsanaḥ |
uttamo.anuttamo.aśaktaḥ kālakaṇṭho viṣādanaḥ || 104||

āśāsyaḥ kamanīyātmā śubhaḥ sundaravigrahaḥ |
bhaktakalpataruḥ stotā stavyaḥ stotravarapriyaḥ || 105||

aprameyaguṇādhāro vedakṛdvedavigrahaḥ |
kīrtyādhāraḥ kīrtikaraḥ kīrtiheturahetukaḥ || 106||

apradhṛṣyaḥ śāntabhadraḥ kīrtistambho manomayaḥ |
bhūśayo.annamayo.abhoktā maheṣvāso mahītanuḥ || 107||

vij¤ānamaya ānandamayaḥ prāṇamayo.annadaḥ |
sarvalokamayo yaṣṭā dharmādharmapravartakaḥ || 108||

anirviṇṇo guṇagrāhī sarvadharmaphalapradaḥ |
dayāsudhārdranayano nirāśīraparigrahaḥ || 109||

parārthavṛttirmadhuro madhurapriyadarśanaḥ |
muktādāmaparītāṅgo niḥsaṅgo maṅgalākaraḥ || 110||

sukhapradaḥ sukhākāraḥ sukhaduḥkhavivarjitaḥ |
viśṛṅkhalo jagatkartā jitasarvaḥ pitāmahaḥ || 111||

anapāyo.akṣayo muṇḍī surūpo rūpavarjitaḥ |
atīndriyo mahāmāyo māyāvī vigatajvaraḥ || 112||

amṛtaḥ śāśvataḥ śānto mṛtyuhā mūkanāśanaḥ |
mahāpretāsanāsīnaḥ piśācānucarāvṛtaḥ || 113||

gaurīvilāsasadano nānāgānaviśāradaḥ |
vicitramālyavasano divyacandanacarcitaḥ || 114||

viṣṇubrahmādivandyāṃghriḥ surāsuranamaskṛtaḥ |
kirīṭaleḍhiphālendurmaṇikaṃkaṇabhūṣitaḥ || 115||

ratnāṃgadāṃgo ratneśo ratnara¤jitapādukaḥ |
navaratnagaṇopetakirīṭī ratnaka¤cukaḥ || 116||

nānāvidhānekaratnalasatkuṇḍalamaṇḍitaḥ |
divyaratnagaṇākīrṇakaṇṭhābharaṇabhūṣitaḥ || 117||

galavyālamaṇirnāsāpuṭabhrājitamauktikaḥ |
ratnāṃgulīyavilasatkaraśākhānakhaprabhaḥ || 118||

ratnabhrājaddhemasūtralasatkaṭitaṭaḥ paṭuḥ |
vāmāṅkabhāgavilasatpārvatīvīkṣaṇapriyaḥ || 119||

līlāvalambitavapurbhaktamānasamandiraḥ |
mandamandārapuṣpaughalasadvāyuniṣevitaḥ || 120||

kastūrīvilasatphālo divyaveṣavirājitaḥ |
divyadehaprabhākūṭasandīpitadigantaraḥ || 121||

devāsuragurustavyo devāsuranamaskṛtaḥ |
hastarājatpuṇḍarīkaḥ puṇḍarīkanibhekṣaṇaḥ || 122||

sarvāśāsyaguṇo.ameyaḥ sarvalokeṣṭabhūṣaṇaḥ |
sarveṣṭadātā sarveṣṭaḥ sphuranmaṃgalavigrahaḥ || 123||

avidyāleśarahito nānāvidyaikasaṃśrayaḥ |
mūrtibhavaḥ kṛpāpūro bhakteṣṭaphalapūrakaḥ || 124||

sampūrṇakāmaḥ saubhāgyanidhiḥ saubhāgyadāyakaḥ |
hitaiṣī hitakṛtsaumyaḥ parārthaikaprayojanaḥ || 125||

śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ |
jiṣṇurnetā vaṣaṭkāro bhrājiṣṇurbhojanaṃ haviḥ || 126||

bhoktā bhojayitā jetā jitārirjitamānasaḥ |
akṣaraḥ kāraṇaṃ kruddhasamaraḥ śāradaplavaḥ || 127||

āj¤āpakeccho gambhīraḥ kavirduḥsvapnanāśakaḥ |
pa¤cabrahmasamutpattiḥ kṣetraj¤aḥ kṣetrapālakaḥ || 128||

vyomakeśo bhīmaveṣo gaurīpatiranāmayaḥ |
bhavābdhitaraṇopāyo bhagavāna bhaktavatsalaḥ || 129||

varo variṣṭho nediṣṭhaḥ priyaḥ priyadavaḥ sudhīḥ |
yantā yaviṣṭhaḥ kṣodiṣṭho sthaviṣṭho yamaśāsakaḥ || 130||

hiraṇyagarbho hemāṃgo hemarūpo hiraṇyadaḥ |
brahmajyotiranāvekṣyaścāmuṇḍājanako raviḥ || 131||

mokṣārthijanasaṃsevyo mokṣado mokṣanāyakaḥ |
mahāśmaśānanilayo vedāśvo bhūrathaḥ sthiraḥ || 132||

mṛgavyādho carmadhāmā pracchannaḥ sphaṭikaprabhaḥ |
sarvaj¤aḥ paramārthātmā brahmānandāśrayo vibhuḥ || 133||

maheśvaro mahādevaḥ parabrahma sadāśivaḥ || 134||
śrī parabrahma sadāśiva OM nama iti |

uttara pīṭhikā

evametāni nāmāni mukhyāni mama ṣaṇmukha |
śubhadāni vicitrāṇi gauryai proktāni sādarama || 1||

vibhūtibhūṣitavapuḥ śuddho rudrākṣabhūṣaṇaḥ |
śivaliṃgasamīpastho nissaṃgo nirjitāsanaḥ || 2||

ekāgracitto niyato vaśī bhūtahite rataḥ |
śivaliṃgārcako nityaṃ śivaikaśaraṇaḥ sadā || 3||

mama nāmāni divyāni yo japedbhaktipūrvakama |
evamuktaguṇopetaḥ sa devaiḥ pūjito bhaveta || 4||

saṃsārapāśasaṃbaddhajanamokṣaikasādhanama |
mannāmasmaraṇaṃ nūnaṃ tadeva sakalārthadama || 5||

mannāmaiva paraṃ japyamahamevākṣayārthadaḥ |
ahameva sadā sevyo dhyeyo muktyarthamādarāta || 6||

vibhūtivajrakavacaiḥ mannāmaśarapāṇibhiḥ |
vijayaḥ sarvato labhyo na teṣāṃ dṛśyate bhayama || 7||

na teṣāṃ dṛśyate bhayama OM nama iti |
śrīsūta uvāca

ityudīritamākarṇya mahādevena tadvacaḥ |
santuṣṭaḥ ṣaṇmukhaḥ śambhuṃ tuṣṭāva girijāsutaḥ || 8||

śrīskanda uvāca
namaste namaste mahādeva śambho

namaste namaste prapannaikabandho |

namaste namaste dayāsārasindho
namaste namaste namaste maheśa || 9||

namaste namaste mahāmṛtyuhārina
namaste namaste mahāduḥkhahārina |
namaste namaste mahāpāpahārina
namaste namaste namaste maheśa || 10||
namaste namaste sadā candramaule
namaste namaste sadā śūlapāṇe |
namaste namaste sadomaikajāne
namaste namaste namaste maheśa || 11||
vedāntavedyāya mahādayāya
kailāsavāsāya śivādhavāya |
śivasvarūpāya sadāśivāya
śivāsametāya namaḥśivāya || 12||
OM namaḥśivāya iti

śrīsūta uvāca

iti stutvā mahādevaṃ sarvavyāpinamīśvarama |
punaḥpraṇamyātha tataḥ skandastasthau kṛtā¤jaliḥ || 13||

bhavanto.api muniśreṣṭhāḥ sāmbadhyānaparāyaṇāḥ |
śivanāmajapaṃ kṛtvā tiṣṭhantu sukhinaḥ sadā || 14||

śiva eva sadā dhyeyaḥ sarvadevottamaḥ prabhuḥ |
śiva eva sadā pūjyo muktikāmairna saṃśayaḥ || 15||

maheśānnādhiko devaḥ sa eva surasattamaḥ |
sa eva sarvavedāntavedyo nātrāsti saṃśayaḥ || 16||

janmāntarasahasreṣu yadi taptaṃ tapastadā |
tasya śraddhā mahādeve bhaktiśca bhavati dhruvama || 17||

subhagā jananī tasya tasyaiva kulamunnatama |
tasyaiva janma saphalaṃ yasya bhaktiḥ sadāśive || 18||

ye śambhuṃ surasattamaṃ suragaṇairārādhyamīśaṃ śivaṃ
śailādhīśasutāsametamamalaṃ saṃpūjayantyādarāta |

te dhanyāḥ śivapādapūjanaparāḥ hyanyo na dhanyo janaḥ
satyaṃ satyamihocyate munivarāḥ satyaṃ punaḥ sarvathā || 19||

satyaṃ punaḥ sarvathā OM nama iti |

namaḥ śivāya sāmbāya sagaṇāya sasūnave |
pradhānapuruṣeśāya sargasthityantahetave || 20||

namaste girijānātha bhaktānāmiṣṭadāyaka |
dehi bhaktiṃ tvayīśāna sarvābhīṣṭaṃ ca dehi me || 21||

sāmba śambho mahādeva dayāsāgara śaṃkara |
maccittabhramaro nityaṃ tavāstu padapaṃkaje || 22||

sarvārtha śarva sarveśa sarvottama maheśvara |
tava nāmāmṛtaṃ divyaṃ jihvāgre mama tiṣṭhatu || 23||

yadakṣaraṃ padaṃ bhraṣṭaṃ mātrāhīnaṃ ca yada bhaveta |
tatsarvaṃ kṣamyatāṃ deva prasīda parameśvara || 24||

karacaraṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vā.aparādhama |
vihitamavihitaṃ vā sarvametata kṣamasva
jayajaya karuṇābdhe śrīmahādeva śambho || 25||

kāyena vācā manasendriyairvā
buddhyā.a.atmanā vā prakṛteḥ svabhāvāta |
karomi yadyata sakalaṃ parasmai
sadāśivāyeti samarpayāmi || 26||

|| OM tatsat iti śrīmukhyaśivasahasranāmastotraṃ saṃpūrṇam ||





OM śraī gaṇeśāya namaḥ |
atha śraī śiva sahasra naāmaāvalaī
1\. OM hiraṇyabaāhave namaḥ |
2\. OM senaānye namaḥ |
3\. OM dikpataye namaḥ |
4\. OM taruraāje namaḥ |
5\. OM haraāya namaḥ |
6\. OM harikeśāya namaḥ |
7\. OM paśupataye namaḥ |
8\. OM mahate namaḥ |
9\. OM saspi¤jaraāya namaḥ |
10\. OM maṛḍāya namaḥ || 1||
11\. OM vivyaādhine namaḥ |
12\. OM babhluśāya namaḥ |
13\. OM śreṣṭhaāya namaḥ |
14\. OM paramaātmane sanaātanaāya namaḥ |
15\. OM sarvaānnaraāje namaḥ |
16\. OM jagatkartre namaḥ |
17\. OM puṣṭeśāya namaḥ |
18\. OM nandikeśvaraāya namaḥ || 2||
19\. OM ātataāvine namaḥ |
20\. OM mahaārudraāya namaḥ |
21\. OM saṃsaāraāstraāya namaḥ |
22\. OM sureśvaraāya namaḥ |
23\. OM upavaītaye namaḥ |
24\. OM ahantyaātmane namaḥ |
25\. OM kaṣetreśāya namaḥ |
26\. OM vananaāyakaāya namaḥ || 3||
27\. OM rohitaāya namaḥ |
28\. OM sthapataye namaḥ |
29\. OM saūtaāya namaḥ |
30\. OM vaāṇijaāya namaḥ |
31\. OM mantriṇe namaḥ |
32\. OM unnataāya namaḥ |
33\. OM vaṛkaṣeśāya namaḥ |
34\. OM hutabhuje namaḥ |
35\. OM devaāya namaḥ |
36\. OM bhuvantaye namaḥ |
37\. OM vaārivaskaṛtaāya namaḥ || 4||
38\. OM uccairghoṣāya namaḥ |
39\. OM ghoraraūpaāya namaḥ |
40\. OM pattaīśāya namaḥ |
41\. OM paāśamocakaāya namaḥ |
42\. OM oṣadhaīśāya namaḥ |
43\. OM pa¤cavaktraāya namaḥ |
44\. OM kaṛtsnavaītaāya namaḥ |
45\. OM bhayaānakaāya namaḥ || 5||
46\. OM sahamaānaāya namaḥ |
47\. OM svaraṇaretase namaḥ |
48\. OM nivyaādhaye namaḥ |
49\. OM nirupaplavaāya namaḥ |
50\. OM āvyaādhinaīśāya namaḥ |
51\. OM kakubhaāya namaḥ |
52\. OM niṣaṃgiṇe namaḥ |
53\. OM stenarakaṣakaāya namaḥ || 6||
54\. OM mantraātmane namaḥ |
55\. OM taskaraādhyakaṣāya namaḥ |
56\. OM va¤cakaāya namaḥ |
57\. OM pariva¤cakaāya namaḥ |
58\. OM araṇyeśāya namaḥ |
59\. OM paricaraāya namaḥ |
60\. OM nicerave namaḥ |
61\. OM staāyurakaṣakaāya namaḥ || 7||
62\. OM prakaṛnteśāya namaḥ |
63\. OM giricaraāya namaḥ |
64\. OM kulu¤ceśāya namaḥ |
65\. OM guheṣṭadaāya namaḥ |
66\. OM bhavaāya namaḥ |
67\. OM śarvaāya namaḥ |
68\. OM naīlakaṇṭhaāya namaḥ |
69\. OM kapardine namaḥ |
70\. OM tripuraāntakaāya namaḥ || 8||
71\. OM vyuptakeśāya namaḥ |
72\. OM giriśayaāya namaḥ |
73\. OM sahasraākaṣāya namaḥ |
74\. OM sahasrapade namaḥ |
75\. OM śipiviṣṭāya namaḥ |
76\. OM candramaulaye namaḥ |
77\. OM hrasvaāya namaḥ |
78\. OM maīḍhuṣṭamaāya namaḥ |
79\. OM anaghaāya namaḥ || 9||
80\. OM vaāmanaāya namaḥ |
81\. OM vyaāpakaāya namaḥ |
82\. OM śūline namaḥ |
83\. OM varaṣīyase namaḥ |
84\. OM ajaḍāya namaḥ |
85\. OM anaṇave namaḥ |
86\. OM ūrvyaāya namaḥ |
87\. OM saūrmyaāya namaḥ |
88\. OM agriyaāya namaḥ |
89\. OM śībhyaāya namaḥ |
90\. OM prathamaāya namaḥ |
91\. OM paāvakaākaṛtaye namaḥ || 10||
92\. OM ācaāraāya namaḥ |
93\. OM taārakaāya namaḥ |
94\. OM taāraāya namaḥ |
95\. OM avasvanyaāya namaḥ |
96\. OM anantavigrahaāya namaḥ |
97\. OM dvaīpyaāya namaḥ |
98\. OM srotasyaāya namaḥ |
99\. OM īśānaāya namaḥ |
100\. OM dhuryaāya namaḥ |
101\. OM gavyayanaāya namaḥ |
102\. OM yamaāya namaḥ || 11||
103\. OM paūrvajaāya namaḥ |
104\. OM aparajaāya namaḥ |
105\. OM jyeṣṭhaāya namaḥ |
106\. OM kaniṣṭhaāya namaḥ |
107\. OM viśvalocanaāya namaḥ |
108\. OM apagalbhaāya namaḥ |
109\. OM madhyamaāya namaḥ |
110\. OM ūrmyaāya namaḥ |
111\. OM jaghanyaāya namaḥ |
112\. OM budhniyaāya namaḥ |
113\. OM prabhave namaḥ || 12||
114\. OM pratisaryaāya namaḥ |
115\. OM anantaraūpaāya namaḥ |
116\. OM sobhyaāya namaḥ |
117\. OM yaāmyaāya namaḥ |
118\. OM suraāśrayaāya namaḥ |
119\. OM khalyaāya namaḥ |
120\. OM urvaryaāya namaḥ |
121\. OM abhayaāya namaḥ |
122\. OM kaṣemyaāya namaḥ |
123\. OM ślokyaāya namaḥ |
124\. OM pathyaāya nabhase namaḥ |
125\. OM agraṇye namaḥ || 13||
126\. OM vanyaāya namaḥ |
127\. OM avasaānyaāya namaḥ |
128\. OM paūtaātmane namaḥ |
129\. OM śarvaāya namaḥ |
130\. OM kakaṣyaāya namaḥ |
131\. OM pratiśravaāya namaḥ |
132\. OM āśuṣeṇāya namaḥ |
133\. OM mahaāsenaāya namaḥ |
134\. OM mahaāvaīraāya namaḥ |
135\. OM mahaārathaāya namaḥ || 14||
136\. OM śūraāya namaḥ |
137\. OM atighaātakaāya namaḥ |
138\. OM varmiṇe namaḥ |
139\. OM varaūthine namaḥ |
140\. OM baīlmine namaḥ |
141\. OM udyataāya namaḥ |
142\. OM śrutasenaāya namaḥ |
143\. OM śrutaāya namaḥ |
144\. OM saākaṣiṇe namaḥ |
145\. OM kavacine namaḥ |
146\. OM vaśakaṛte vaśine namaḥ || 15||
147\. OM āhananyaāya namaḥ |
148\. OM ananyanaāthaāya namaḥ |
149\. OM dundubhyaāya namaḥ |
150\. OM ariṣṭanaāśakaāya namaḥ |
151\. OM dhaṛṣṇave namaḥ |
152\. OM pramaṛśāya namaḥ |
153\. OM ityaātmane namaḥ |
154\. OM vadaānyaāya namaḥ |
155\. OM vedasammataāya namaḥ || 16||
156\. OM taīkaṣṇeṣupaāṇaye namaḥ |
157\. OM prahitaāya namaḥ |
158\. OM svaāyudhaāya namaḥ |
159\. OM śastravittamaāya namaḥ |
160\. OM sudhanvane namaḥ |
161\. OM suprasannaātmane namaḥ |
162\. OM viśvavaktraāya namaḥ |
163\. OM sadaāgataye namaḥ || 17||
164\. OM srutyaāya namaḥ |
165\. OM pathyaāya namaḥ |
166\. OM viśvabaāhave namaḥ |
167\. OM kaāṭyaāya namaḥ |
168\. OM naīpyaāya namaḥ |
169\. OM śucismitaāya namaḥ |
170\. OM saūdyaāya namaḥ |
171\. OM sarasyaāya namaḥ |
172\. OM vaiśantaāya namaḥ |
173\. OM naādyaāya namaḥ |
174\. OM kaūpyaāya namaḥ |
175\. OM ṛṣaye namaḥ |
176\. OM manave namaḥ || 18||
177\. OM sarvasmai namaḥ |
178\. OM varaṣyaāya namaḥ |
179\. OM varaṣaraūpaāya namaḥ |
180\. OM kumaāraāya namaḥ |
181\. OM kuśalaāya namaḥ |
182\. OM amalaāya namaḥ |
183\. OM meghyaāya namaḥ |
184\. OM avaraṣyaāya namaḥ |
185\. OM amoghaśaktaye namaḥ |
186\. OM vidyutyaāya namaḥ |
187\. OM amoghavikramaāya namaḥ || 19||
188\. OM duraāsadaāya namaḥ |
189\. OM duraāraādhyaāya namaḥ |
190\. OM nirdvandvaāya namaḥ |
191\. OM duḥsaharaṣabhaāya namaḥ |
192\. OM īdhriyaāya namaḥ |
193\. OM krodhaśamanaāya namaḥ |
194\. OM jaātukaraṇāya namaḥ |
195\. OM puruṣṭutaāya namaḥ || 20||
196\. OM ātapyaāya namaḥ |
197\. OM vaāyave namaḥ |
198\. OM ajaraāya namaḥ |
199\. OM vaātyaāya namaḥ |
200\. OM kaātyaāyanaīpriyaāya namaḥ |
201\. OM vaāstavyaāya namaḥ |
202\. OM vaāstupaāya namaḥ |
203\. OM reṣmyaāya namaḥ |
204\. OM viśvamaūrdhne namaḥ |
205\. OM vasupradaāya namaḥ || 21||
206\. OM somaāya namaḥ |
207\. OM taāmraāya namaḥ |
208\. OM aruṇāya namaḥ |
209\. OM śaṃgaāya namaḥ |
210\. OM rudraāya namaḥ |
211\. OM sukhakaraāya namaḥ |
212\. OM sukaṛte namaḥ |
213\. OM ugraāya namaḥ |
214\. OM anugraāya namaḥ |
215\. OM bhaīmakarmaṇe namaḥ |
216\. OM bhaīmaāya namaḥ |
217\. OM bhaīmaparaākramaāya namaḥ || 22||
218\. OM agrevadhaāya namaḥ |
219\. OM hanaīyaātmane namaḥ |
220\. OM hantre namaḥ |
221\. OM daūrevadhaāya namaḥ |
222\. OM vadhaāya namaḥ |
223\. OM śambhave namaḥ |
224\. OM mayobhavaāya namaḥ |
225\. OM nityaāya namaḥ |
226\. OM śaṃkaraāya namaḥ |
227\. OM kaīrtisaāgaraāya namaḥ || 23||
228\. OM mayaskaraāya namaḥ |
229\. OM śivataraāya namaḥ |
230\. OM khaṇḍaparaśave namaḥ |
231\. OM ajaāya namaḥ |
232\. OM śucaye namaḥ |
233\. OM taīrthyaāya namaḥ |
234\. OM kaūlyaāya namaḥ |
235\. OM amaṛtaādhaīśāya namaḥ |
236\. OM paāryaāya namaḥ |
237\. OM avaāryaāya namaḥ |
238\. OM amaṛtaākaraāya namaḥ || 24||
239\. OM śuddhaāya namaḥ |
240\. OM prataraṇāya namaḥ |
241\. OM mukhyaāya namaḥ |
242\. OM śuddhapaāṇaye namaḥ |
243\. OM alolupaāya namaḥ |
244\. OM uccaāya namaḥ |
245\. OM uttaraṇāya namaḥ |
246\. OM taāryaāya namaḥ |
247\. OM taāryaj¤aāya namaḥ |
248\. OM taāryahaṛdgataye namaḥ || 25||
249\. OM ātaāryaāya namaḥ |
250\. OM saārabhaūtaātmane namaḥ |
251\. OM saāragraāhiṇe namaḥ |
252\. OM duratyayaāya namaḥ |
253\. OM ālaādyaāya namaḥ |
254\. OM mokaṣadaāya pathyaāya namaḥ |
255\. OM anarthaghne namaḥ |
256\. OM satyasaṃgaraāya namaḥ || 26||
257\. OM śaṣpyaāya namaḥ |
258\. OM phenyaāya namaḥ |
259\. OM pravaāhyaāya namaḥ |
260\. OM ūḍhre namaḥ |
261\. OM sikatyaāya namaḥ |
262\. OM saikataāśrayaāya namaḥ |
263\. OM iriṇyaāya namaḥ |
264\. OM graāmaṇye namaḥ |
265\. OM puṇyaāya namaḥ |
266\. OM śaraṇyaāya namaḥ |
267\. OM śuddhaśāsanaāya namaḥ || 27||
268\. OM vareṇyaāya namaḥ |
269\. OM yaj¤apuruṣāya namaḥ |
270\. OM yaj¤eśāya namaḥ |
271\. OM yaj¤anaāyakaāya namaḥ |
272\. OM yaj¤akatre namaḥ |
273\. OM yaj¤abhoktre namaḥ |
274\. OM yaj¤avighnavinaāśakaāya namaḥ || 28||
275\. OM yaj¤akarmaphalaādhyakaṣāya namaḥ |
276\. OM yaj¤amaūrtaye namaḥ |
277\. OM anaāturaāya namaḥ |
278\. OM prapathyaāya namaḥ |
279\. OM kiṃśilaāya namaḥ |
280\. OM gehyaāya namaḥ |
281\. OM gaṛhyaāya namaḥ |
282\. OM talpyaāya namaḥ |
283\. OM dhanaākaraāya namaḥ || 29||
284\. OM pulastyaāya namaḥ |
285\. OM kaṣayaṇāya namaḥ |
286\. OM goṣṭhyaāya namaḥ |
287\. OM govindaāya namaḥ |
288\. OM gaītasatkriyaāya namaḥ |
289\. OM hradayyaāya namaḥ |
290\. OM haṛdyakaṛte namaḥ |
291\. OM haṛdyaāya namaḥ |
292\. OM gahvareṣṭhaāya namaḥ |
293\. OM prabhaākaraāya namaḥ || 30||
294\. OM niveṣpyaāya namaḥ |
295\. OM niyataāya namaḥ |
296\. OM ayantre namaḥ |
297\. OM paāṃsavyaāya namaḥ |
298\. OM saṃprataāpanaāya namaḥ |
299\. OM śuṣkyaāya namaḥ |
300\. OM harityaāya namaḥ |
301\. OM apaūtaātmane namaḥ |
302\. OM rajasyaāya namaḥ |
303\. OM saāttvikapriyaāya namaḥ || 31||
304\. OM lopyaāya namaḥ |
305\. OM ulapyaāya namaḥ |
306\. OM paraṇaśadyaāya namaḥ |
307\. OM paraṇyaāya namaḥ |
308\. OM paūraṇāya namaḥ |
309\. OM puraātanaāya namaḥ |
310\. OM bhaūtaāya namaḥ |
311\. OM bhaūtapataye namaḥ |
312\. OM bhaūpaāya namaḥ |
313\. OM bhaūdharaāya namaḥ |
314\. OM bhaūdharaāyudhaāya namaḥ || 32||
315\. OM bhaūtasaṃghaāya namaḥ |
316\. OM bhaūtamaūrtaye namaḥ |
317\. OM bhaūtaghne namaḥ |
318\. OM bhaūtibhaūṣaṇāya namaḥ |
319\. OM madanaāya namaḥ |
320\. OM maādakaāya namaḥ |
321\. OM maādyaāya namaḥ |
322\. OM madaghne namaḥ |
323\. OM madhurapriyaāya namaḥ || 33||
324\. OM madhave namaḥ |
325\. OM madhukaraāya namaḥ |
326\. OM kraūraāya namaḥ |
327\. OM madhuraāya namaḥ |
328\. OM madanaāntakaāya namaḥ |
329\. OM nira¤janaāya namaḥ |
330\. OM niraādhaāraāya namaḥ |
331\. OM nirluptaāya namaḥ |
332\. OM nirupaādhikaāya namaḥ || 34||
333\. OM niṣprapa¤caāya namaḥ |
334\. OM niraākaāraāya namaḥ |
335\. OM niraīhaāya namaḥ |
336\. OM nirupadravaāya namaḥ |
337\. OM sattvaāya namaḥ |
338\. OM sattvaguṇopetaāya namaḥ |
339\. OM sattvavide namaḥ |
340\. OM sattvavitpriyaāya namaḥ || 35||
341\. OM sattvaniṣṭhaāya namaḥ |
342\. OM sattvamaūrtaye namaḥ |
343\. OM sattveśāya namaḥ |
344\. OM sattvavittamaāya namaḥ |
345\. OM samastajagadaādhaāraāya namaḥ |
346\. OM samastaguṇasaāgaraāya namaḥ || 36||
347\. OM samastaduḥkhavidhvaṃsine namaḥ |
348\. OM samastaānandakaāraṇāya namaḥ |
349\. OM rudraākaṣamaālaābharaṇāya namaḥ |
350\. OM rudraākaṣapriyavatsalaāya namaḥ || 37||
351\. OM rudraākaṣavakaṣase namaḥ |
352\. OM rudraākaṣaraūpaāya namaḥ |
353\. OM rudraākaṣapakaṣakaāya namaḥ |
354\. OM viśveśvaraāya namaḥ |
355\. OM vaīrabhadraāya namaḥ |
356\. OM samraāje namaḥ |
357\. OM dakaṣamakhaāntakaāya namaḥ || 38||
358\. OM vighneśvaraāya namaḥ |
359\. OM vighnakartre namaḥ |
360\. OM gurave devaśikhaāmaṇaye namaḥ |
361\. OM bhujagendralasatkaṇṭhaāya namaḥ |
362\. OM bhujaṃgaābharaṇapriyaāya namaḥ || 39||
363\. OM bhujaṃgavilasatkaraṇāya namaḥ |
364\. OM bhujaṃgavalayaāvaṛtaāya namaḥ |
365\. OM munivandyaāya namaḥ |
366\. OM muniśreṣṭhaāya namaḥ |
367\. OM munivaṛndaniṣevitaāya namaḥ || 40||
368\. OM munihaṛtpuṇḍaraīkasthaāya namaḥ |
369\. OM munisaṃghaikajaīvanaāya namaḥ |
370\. OM munimaṛgyaāya namaḥ |
371\. OM vedamaṛgyaāya namaḥ |
372\. OM maṛgahastaāya namaḥ |
373\. OM munaīśvaraāya namaḥ || 41||
374\. OM maṛgendracarmavasanaāya namaḥ |
375\. OM narasiṃhanipaātanaāya namaḥ |
376\. OM maṛtyu¤jayaāya namaḥ |
377\. OM maṛtyumaṛtyave namaḥ |
378\. OM apamaṛtyuvinaāśakaāya namaḥ || 42||
379\. OM duṣṭamaṛtyave namaḥ |
380\. OM aduṣṭeṣṭāya namaḥ |
381\. OM maṛtyughne maṛtyupaūjitaāya namaḥ |
382\. OM ūrdhvaāya namaḥ |
383\. OM hiraṇyaāya namaḥ |
384\. OM paramaāya namaḥ |
385\. OM nidhaneśāya namaḥ |
386\. OM dhanaādhipaāya namaḥ || 43||
387\. OM yajurmaūrtaye namaḥ |
388\. OM saāmamaūrtaye namaḥ |
389\. OM ṛṅmaūrtaye namaḥ |
390\. OM maūrtivarjitaāya namaḥ |
391\. OM vyaktaāya namaḥ |
392\. OM vyaktatamaāya namaḥ |
393\. OM avyaktaāya namaḥ |
394\. OM vyaktaāvyaktaāya namaḥ |
395\. OM tamase namaḥ |
396\. OM javine namaḥ || 44||
397\. OM liṅgamaūrtaye namaḥ |
398\. OM aliṅgaātmane namaḥ |
399\. OM liṅgaāliṅgaātmavigrahaāya namaḥ |
400\. OM grahagrahaāya namaḥ |
401\. OM grahaādhaāraāya namaḥ |
402\. OM grahaākaāraāya namaḥ |
403\. OM graheśvaraāya namaḥ || 45||
404\. OM grahakaṛte namaḥ |
405\. OM grahabhide namaḥ |
406\. OM graāhiṇe namaḥ |
407\. OM grahaāya namaḥ |
408\. OM grahavilakaṣaṇāya namaḥ |
409\. OM kalpaākaāraāya namaḥ |
410\. OM kalpakartre namaḥ |
411\. OM kalpalakaṣaṇatatparaāya namaḥ || 46||
412\. OM kalpaāya namaḥ |
413\. OM kalpaākaṛtaye namaḥ |
414\. OM kalpanaāśakaāya namaḥ |
415\. OM kalpakalpakaāya namaḥ |
416\. OM paramaātmane namaḥ |
417\. OM pradhaānaātmane namaḥ |
418\. OM pradhaānapuruṣāya namaḥ |
419\. OM śivaāya namaḥ || 47||
420\. OM vedyaāya namaḥ |
421\. OM vaidyaāya namaḥ |
422\. OM vedavedyaāya namaḥ |
423\. OM vedavedaāntasaṃstutaāya namaḥ |
424\. OM vedavaktraāya namaḥ |
425\. OM vedajihvaāya namaḥ |
426\. OM vijihvaāya namaḥ |
427\. OM jihmanaāśakaāya namaḥ || 48||
428\. OM kalyaāṇaraūpaāya namaḥ |
429\. OM kalyaāṇāya namaḥ |
430\. OM kalyaāṇaguṇasaṃśrayaāya namaḥ |
431\. OM bhaktakalyaāṇadaāya namaḥ |
432\. OM bhaktakaāmadhenave namaḥ |
433\. OM suraādhipaāya namaḥ || 49||
434\. OM paāvanaāya namaḥ |
435\. OM paāvakaāya namaḥ |
436\. OM vaāmaāya namaḥ |
437\. OM mahaākaālaāya namaḥ |
438\. OM madaāpahaāya namaḥ |
439\. OM ghorapaātakadaāvaāgnaye namaḥ |
440\. OM davabhasmakaṇapriyaāya namaḥ || 50||
441\. OM anantasomasaūryaāgnimaṇḍalapratimaprabhaāya namaḥ |
442\. OM jagadekaprabhave namaḥ |
443\. OM svaāmine namaḥ |
444\. OM jagadvandyaāya namaḥ |
445\. OM jaganmayaāya namaḥ || 51||
446\. OM jagadaānandadaāya namaḥ |
447\. OM janmajaraāmaraṇavarjitaāya namaḥ |
448\. OM khaṭvaāṅgine namaḥ |
449\. OM naītimate namaḥ |
450\. OM satyaāya namaḥ |
451\. OM devataātmane namaḥ |
452\. OM ātmasambhavaāya namaḥ || 52||
453\. OM kapaālamaālaābharaṇāya namaḥ |
454\. OM kapaāline namaḥ |
455\. OM viṣṇuvallabhaāya namaḥ |
456\. OM kamalaāsanakaālaāgnaye namaḥ |
457\. OM kamalaāsanapaūjitaāya namaḥ || 53||
458\. OM kaālaādhaīśāya namaḥ |
459\. OM trikaālaj¤aāya namaḥ |
460\. OM duṣṭavigrahavaārakaāya namaḥ |
461\. OM naāṭyakartre namaḥ |
462\. OM naṭaparaāya namaḥ |
463\. OM mahaānaāṭyaviśāradaāya namaḥ || 54||
464\. OM viraāṭdraūpadharaāya namaḥ |
465\. OM dhaīraāya namaḥ |
466\. OM vaīraāya namaḥ |
467\. OM vaṛṣabhavaāhanaāya namaḥ |
468\. OM vaṛṣāṃkaāya namaḥ |
469\. OM vaṛṣabhaādhaīśāya namaḥ |
470\. OM vaṛṣātmane namaḥ |
471\. OM vaṛṣabhadhvajaāya namaḥ || 55||
472\. OM mahonnataāya namaḥ |
473\. OM mahaākaāyaāya namaḥ |
474\. OM mahaāvakaṣase namaḥ |
475\. OM mahaābhujaāya namaḥ |
476\. OM mahaāskandhaāya namaḥ |
477\. OM mahaāgraīvaāya namaḥ |
478\. OM mahaāvaktraāya namaḥ |
479\. OM mahaāśirase namaḥ || 56||
480\. OM mahaāhanave namaḥ |
481\. OM mahaādaṃṣṭraāya namaḥ |
482\. OM mahadoṣṭhaāya namaḥ |
483\. OM mahodaraāya namaḥ |
484\. OM sundarabhruve namaḥ |
485\. OM sunayanaāya namaḥ |
486\. OM sulalaāṭaya namaḥ |
487\. OM sukandaraāya namaḥ || 57||
488\. OM satyavaākyaāya namaḥ |
489\. OM dharmavettre namaḥ |
490\. OM satyaj¤aāya namaḥ |
491\. OM satyavittamaāya namaḥ |
492\. OM dharmavate namaḥ |
493\. OM dharmanipuṇāya namaḥ |
494\. OM dharmaāya namaḥ |
495\. OM dharmapravartakaāya namaḥ || 58||
496\. OM kaṛtaj¤aāya namaḥ |
497\. OM kaṛtakaṛtyaātmane namaḥ |
498\. OM kaṛtakaṛtyaāya namaḥ |
499\. OM kaṛtaāgamaāya namaḥ |
500\. OM kaṛtyavide namaḥ |
501\. OM kaṛtyaviccreṣṭhaāya namaḥ |
502\. OM kaṛtaj¤apriyakaṛttamaāya namaḥ || 59||
503\. OM vratakaṛte namaḥ |
504\. OM vrataviccreṣṭhaāya namaḥ |
505\. OM vrataviduṣe namaḥ |
506\. OM mahaāvratine namaḥ |
507\. OM vratapriyaāya namaḥ |
508\. OM vrataādhaāraāya namaḥ |
509\. OM vrataākaāraāya namaḥ |
510\. OM vrateśvaraāya namaḥ || 60||
511\. OM atiraāgiṇe namaḥ |
512\. OM vaītaraāgiṇe namaḥ |
513\. OM raāgahetave namaḥ |
514\. OM viraāgavide namaḥ |
515\. OM raāgaghnaāya namaḥ |
516\. OM raāgaśamanaāya namaḥ |
517\. OM raāgadaāya namaḥ |
518\. OM raāgiraāgavide namaḥ || 61||
519\. OM viduṣe namaḥ |
520\. OM vidvattamaāya namaḥ |
521\. OM vidvajjanamaānasasaṃśrayaāya namaḥ |
522\. OM vidvajjanaāśrayaāya namaḥ |
523\. OM vidvajjanastavyaparaākramaāya namaḥ || 62||
524\. OM naītikaṛte namaḥ |
525\. OM naītivide namaḥ |
526\. OM naītipradaātre namaḥ |
527\. OM naītivitpriyaāya namaḥ |
528\. OM vinaītavatsalaāya namaḥ |
529\. OM naītisvaraūpaāya namaḥ |
530\. OM naītisaṃśrayaāya namaḥ || 63||
531\. OM krodhavide namaḥ |
532\. OM krodhakaṛte namaḥ |
533\. OM krodhijanakaṛte namaḥ |
534\. OM krodharaūpadhaṛṣe namaḥ |
535\. OM sakrodhaāya namaḥ |
536\. OM krodhaghne namaḥ |
537\. OM krodhijanaghne namaḥ |
538\. OM krodhakaāraṇāya namaḥ || 64||
539\. OM guṇavate namaḥ |
540\. OM guṇaviccreṣṭhaāya namaḥ |
541\. OM nirguṇāya namaḥ |
542\. OM guṇavitpriyaāya namaḥ |
543\. OM guṇādhaāraāya namaḥ |
544\. OM guṇākaāraāya namaḥ |
545\. OM guṇakaṛte namaḥ |
546\. OM guṇanaāśakaāya namaḥ || 65||
547\. OM vaīryavate namaḥ |
548\. OM vaīryaviccreṣṭhaāya namaḥ |
549\. OM vaīryavide namaḥ |
550\. OM vaīryasaṃśrayaāya namaḥ |
551\. OM vaīryaākaāraāya namaḥ |
552\. OM vaīryakaraāya namaḥ |
553\. OM vaīryaghne namaḥ |
554\. OM vaīryavardhakaāya namaḥ || 66||
555\. OM kaālavide namaḥ |
556\. OM kaālakaṛte namaḥ |
557\. OM kaālaāya namaḥ |
558\. OM balakaṛte namaḥ |
559\. OM balavide namaḥ |
560\. OM baline namaḥ |
561\. OM manonmanaāya namaḥ |
562\. OM manoraūpaāya namaḥ |
563\. OM balapramathanaāya namaḥ |
564\. OM balaāya namaḥ || 67||
565\. OM viśvapradaātre varvidyaāpradaātre namaḥ |
566\. OM viśveśāya varvidyeśāya namaḥ |
567\. OM viśvamaātraikasaṃśrayaāya varvidyaāmaātraikasaṃśrayaāya namaḥ |
568\. OM viśvakaāraāya varvidyaākaāraāya namaḥ |
569\. OM mahaāviśvaāya varmahaāvidyaāya namaḥ |
570\. OM viśvaviśvaāya varvidyaāvidyaāya namaḥ |
571\. OM viśāradaāya namaḥ || 68||
572\. OM vasantakaṛte namaḥ |
573\. OM vasantaātmane namaḥ |
574\. OM vasanteśāya namaḥ |
575\. OM vasantadaāya namaḥ |
576\. OM graīṣmaātmane namaḥ |
577\. OM graīṣmakaṛte namaḥ |
578\. OM graīṣmavardhakaāya namaḥ |
579\. OM graīṣmanaāśakaāya namaḥ || 69||
580\. OM praāvaṛṭkaṛte namaḥ |
581\. OM praāvaṛḍākaāraāya namaḥ |
582\. OM praāvaṛṭkaālapravartakaāya namaḥ |
583\. OM praāvaṛṭpravardhakaāya namaḥ |
584\. OM praāvaṛṇṇāthaāya namaḥ |
585\. OM praāvaṛḍa-vinaāśakaāya namaḥ || 70||
586\. OM śaradaātmane namaḥ |
587\. OM śaraddhetave namaḥ |
588\. OM śaratkaālapravartakaāya namaḥ |
589\. OM śarannaāthaāya namaḥ |
590\. OM śaratkaālanaāśakaāya namaḥ |
591\. OM śaradaāśrayaāya namaḥ || 71||
592\. OM himasvaraūpaāya namaḥ |
593\. OM himadaāya namaḥ |
594\. OM himaghne namaḥ |
595\. OM himanaāyakaāya namaḥ |
596\. OM śaiśiraātmane namaḥ |
597\. OM śaiśireśāya namaḥ |
598\. OM śaiśirartupravartakaāya namaḥ || 72||
599\. OM praācyaātmane namaḥ |
600\. OM dakaṣiṇākaāraāya namaḥ |
601\. OM prataīcyaātmane namaḥ |
602\. OM uttaraākaṛtaye namaḥ |
603\. OM āgneyaātmane namaḥ |
604\. OM niraṛtaīśāya namaḥ |
605\. OM vaāyavyaātmane namaḥ |
606\. OM īśanaāyakaāya namaḥ || 73||
607\. OM ūrdhvaādhaḥsudigaākaāraāya namaḥ |
608\. OM naānaādeśaikanaāyakaāya namaḥ |
609\. OM sarvapakaṣimaṛgaākaāraāya namaḥ |
610\. OM sarvapakaṣimaṛgaādhipaāya namaḥ || 74||
611\. OM sarvapakaṣimaṛgaādhaāraāya namaḥ |
612\. OM maṛgaādyutpattikaāraṇāya namaḥ |
613\. OM jaīvaādhyakaṣāya namaḥ |
614\. OM jaīvavandyaāya namaḥ |
615\. OM jaīvavide namaḥ |
616\. OM jaīvarakaṣakaāya || 75||
617\. OM jaīvakaṛte namaḥ |
618\. OM jaīvaghne namaḥ |
619\. OM jaīvajaīvanaāya namaḥ |
620\. OM jaīvasaṃśrayaāya namaḥ |
621\. OM jyotiḥsvaraūpiṇe namaḥ |
622\. OM viśvaātmane namaḥ |
623\. OM viśvanaāthaāya namaḥ |
624\. OM viyatpataye namaḥ || 76||
625\. OM vajraātmane namaḥ |
626\. OM vajrahastaātmane namaḥ |
627\. OM vajreśāya namaḥ |
628\. OM vajrabhaūṣitaāya namaḥ |
629\. OM kumaāragurave īśānaāya namaḥ |
630\. OM gaṇādhyakaṣāya namaḥ |
631\. OM gaṇādhipaāya namaḥ || 77||
632\. OM pinaākapaāṇaye namaḥ |
633\. OM saūryaātmane namaḥ |
634\. OM somasaūryaāgnilocanaāya namaḥ |
635\. OM apaāyarahitaāya namaḥ |
636\. OM śāntaāya namaḥ |
637\. OM daāntaāya namaḥ |
638\. OM damayitre namaḥ |
639\. OM damaāya namaḥ || 78||
640\. OM ṛṣaye namaḥ |
641\. OM puraāṇapuruṣāya namaḥ |
642\. OM puruṣeśāya namaḥ |
643\. OM purandaraāya namaḥ |
644\. OM kaālaāgnirudraāya namaḥ |
645\. OM sarveśāya namaḥ |
646\. OM śamaraūpaāya namaḥ |
647\. OM śameśvaraāya namaḥ || 79||
648\. OM pralayaānalakaṛte namaḥ |
649\. OM divyaāya namaḥ |
650\. OM pralayaānalanaāśakaāya namaḥ |
651\. OM triyambakaāya namaḥ |
652\. OM ariṣaḍvarganaāśakaāya namaḥ |
653\. OM dhanadapriyaāya namaḥ || 80||
654\. OM akaṣobhyaāya namaḥ |
655\. OM kaṣobharahitaāya namaḥ |
656\. OM kaṣobhadaāya namaḥ |
657\. OM kaṣobhanaāśakaāya namaḥ |
658\. OM sadambhaāya namaḥ |
659\. OM dambharahitaāya namaḥ |
660\. OM dambhadaāya namaḥ |
661\. OM dambhanaāśakaāya namaḥ || 81||
662\. OM kundenduśaṃkhadhavalaāya namaḥ |
663\. OM bhasmoddhaūlitavigrahaāya namaḥ |
664\. OM bhasmadhaāraṇahaṛṣṭātmane namaḥ |
665\. OM tuṣṭaye namaḥ |
666\. OM puṣṭaye namaḥ |
667\. OM arisaūdanaāya namaḥ || 82||
668\. OM sthaāṇave namaḥ |
669\. OM digambaraāya namaḥ |
670\. OM bhargaāya namaḥ |
671\. OM bhaganetrabhide namaḥ |
672\. OM udyamaāya namaḥ |
673\. OM trikaāgnaye namaḥ |
674\. OM kaālakaālaāgnaye namaḥ |
675\. OM advitaīyaāya namaḥ |
676\. OM mahaāyaśase namaḥ || 83||
677\. OM saāmapriyaāya namaḥ |
678\. OM saāmavetre namaḥ |
679\. OM saāmagaāya namaḥ |
680\. OM saāmagapriyaāya namaḥ |
681\. OM dhaīrodaāttaāya namaḥ |
682\. OM mahaādhaīraāya namaḥ |
683\. OM dhairyadaāya namaḥ |
684\. OM dhairyavardhakaāya namaḥ || 84||
685\. OM laāvaṇyaraāśaye namaḥ |
686\. OM sarvaj¤aāya subuddhaye namaḥ |
687\. OM buddhimate varaāya namaḥ |
688\. OM tumbavaīṇāya namaḥ |
689\. OM kambukaṇṭhaāya namaḥ |
690\. OM śambaraārinikaṛntanaāya namaḥ || 85||
691\. OM śārdaūlacarmavasanaāya namaḥ |
692\. OM paūraṇānandaāya namaḥ |
693\. OM jagatpriyaāya namaḥ |
694\. OM jayapradaāya namaḥ |
695\. OM jayaādhyakaṣāya namaḥ |
696\. OM jayaātmane namaḥ |
697\. OM jayakaāraṇāya namaḥ || 86||
698\. OM jaṅgamaājaṅgamaākaāraāya namaḥ |
699\. OM jagadutpattikaāraṇāya namaḥ |
700\. OM jagadrakaṣākaraāya namaḥ |
701\. OM vaśyaāya namaḥ |
702\. OM jagatpralayakaāraṇāya namaḥ || 87||
703\. OM paūṣadantabhide namaḥ |
704\. OM utkaṛṣṭāya namaḥ |
705\. OM pa¤cayaj¤aāya namaḥ |
706\. OM prabha¤jakaāya namaḥ |
707\. OM aṣṭamaūrtaye namaḥ |
708\. OM viśvamaūrtaye namaḥ |
709\. OM atimaūrtaye namaḥ |
710\. OM amaūrtimate namaḥ || 88||
711\. OM kailaāsaśikharaāvaāsaāya namaḥ |
712\. OM kailaāsaśikharapriyaāya namaḥ |
713\. OM bhaktakailaāsadaāya namaḥ |
714\. OM saūkaṣmaāya namaḥ |
715\. OM marmaj¤aāya namaḥ |
716\. OM sarvaśikaṣakaāya namaḥ || 89||
717\. OM somaāya somakalaākaāraāya namaḥ |
718\. OM mahaātejase namaḥ |
719\. OM mahaātapase namaḥ |
720\. OM hiraṇyaśmaśrave namaḥ |
721\. OM ānandaāya namaḥ |
722\. OM svaraṇakeśāya namaḥ |
723\. OM suvaraṇadaṛśe namaḥ || 90||
724\. OM brahmaṇe namaḥ |
725\. OM viśvasaṛje namaḥ |
726\. OM urvaīśāya namaḥ |
727\. OM mocakaāya namaḥ |
728\. OM bandhavarjitaāya namaḥ |
729\. OM svatantraāya namaḥ |
730\. OM sarvamantraātmane namaḥ |
731\. OM śvutimate amitaprabhaāya namaḥ || 91||
732\. OM puṣkaraākaṣāya namaḥ |
733\. OM puṇyakaīrtaye namaḥ |
734\. OM puṇyaśravaṇakaīrtanaāya namaḥ |
735\. OM puṇyamaūrtaye namaḥ |
736\. OM puṇyadaātre namaḥ |
737\. OM puṇyaāpuṇyaphalapradaāya namaḥ || 92||
738\. OM saārabhaūtaāya namaḥ |
739\. OM svaramayaāya namaḥ |
740\. OM rasabhaūtaāya namaḥ |
741\. OM rasaāśrayaāya namaḥ |
742\. OM OMkaāraāya namaḥ |
743\. OM praṇavaāya namaḥ |
744\. OM naādaāya namaḥ |
745\. OM praṇataārtiprabha¤janaāya namaḥ || 93||
746\. OM nikaṭasthaāya namaḥ |
747\. OM atidaūrasthaāya namaḥ |
748\. OM vaśine namaḥ |
749\. OM brahmaāṇḍanaāyakaāya namaḥ |
750\. OM mandaāramaūlanilayaāya namaḥ |
751\. OM mandaārakusumaāvaṛtaāya namaḥ || 94||
752\. OM vaṛndaārakapriyatamaāya namaḥ |
753\. OM vaṛndaārakavaraārcitaāya namaḥ |
754\. OM śraīmate namaḥ |
755\. OM anantakalyaāṇaparipaūraṇāya namaḥ |
756\. OM mahodayaāya namaḥ || 95||
757\. OM mahotsaāhaāya namaḥ |
758\. OM viśvabhoktre namaḥ |
759\. OM viśvaāśāparipaūrakaāya namaḥ |
760\. OM sulabhaāya namaḥ |
761\. OM asulabhaāya namaḥ |
762\. OM labhyaāya namaḥ |
763\. OM alabhyaāya namaḥ |
764\. OM laābhapravardhakaāya namaḥ || 96||
765\. OM laābhaātmane namaḥ |
766\. OM laābhadaāya namaḥ |
767\. OM vaktre namaḥ |
768\. OM dyutimate namaḥ |
769\. OM anasaūyakaāya namaḥ |
770\. OM brahmacaāriṇe namaḥ |
771\. OM daṛḍhaācaāriṇe namaḥ |
772\. OM devasiṃhaāya namaḥ |
773\. OM dhanapriyaāya namaḥ || 97||
774\. OM vedapaāya namaḥ |
775\. OM devadeveśāya namaḥ |
776\. OM devadevaāya namaḥ |
777\. OM uttamottamaāya namaḥ |
778\. OM baījaraājaāya namaḥ |
779\. OM baījahetave namaḥ |
780\. OM baījadaāya namaḥ |
781\. OM baījavaṛddhidaāya namaḥ || 98||
782\. OM baījaādhaāraāya namaḥ |
783\. OM baījaraūpaāya namaḥ |
784\. OM nirbaījaāya namaḥ |
785\. OM baījanaāśakaāya namaḥ |
786\. OM paraāpareśāya namaḥ |
787\. OM varadaāya namaḥ |
788\. OM piṅgalaāya namaḥ |
789\. OM ayugmalocanaāya namaḥ || 99||
790\. OM piṅgalaākaṣāya namaḥ |
791\. OM suragurave namaḥ |
792\. OM gurave namaḥ |
793\. OM suragurupriyaāya namaḥ |
794\. OM yugaāvahaāya namaḥ |
795\. OM yugaādhaīśāya namaḥ |
796\. OM yugakaṛte namaḥ |
797\. OM yuganaāśakaāya namaḥ || 100||
798\. OM karpaūragauraāya namaḥ |
799\. OM gauraīśāya namaḥ |
800\. OM gauraīguruguhaāśrayaāya namaḥ |
801\. OM dhaūrjaṭaye namaḥ |
802\. OM piṅgalajaṭāya namaḥ |
803\. OM jaṭāmaṇḍalamaṇḍitaāya namaḥ || 101||
804\. OM manojavaāya namaḥ |
805\. OM jaīvahetave namaḥ |
806\. OM andhakaāsurasaūdanaāya namaḥ |
807\. OM lokabandhave namaḥ |
808\. OM kalaādhaāraāya namaḥ |
809\. OM paāṇḍuraāya namaḥ |
810\. OM pramathaādhipaāya namaḥ || 102||
811\. OM avyaktalakaṣaṇāya namaḥ |
812\. OM yogine namaḥ |
813\. OM yogaīśāya namaḥ |
814\. OM yogapuṃgavaāya namaḥ |
815\. OM śritaāvaāsaāya namaḥ |
816\. OM janaāvaāsaāya namaḥ |
817\. OM suraāvaāsaāya namaḥ |
818\. OM sumaṇḍalaāya namaḥ || 103||
819\. OM bhavavaidyaāya namaḥ |
820\. OM yogivedyaāya namaḥ |
821\. OM yogisiṃhahaṛdaāsanaāya namaḥ |
822\. OM uttamaāya namaḥ |
823\. OM anuttamaāya namaḥ |
824\. OM aśaktaāya namaḥ |
825\. OM kaālakaṇṭhaāya namaḥ |
826\. OM viṣādanaāya namaḥ || 104||
827\. OM āśāsyaāya namaḥ |
828\. OM kamanaīyaātmane namaḥ |
829\. OM śubhaāya namaḥ |
830\. OM sundaravigrahaāya namaḥ |
831\. OM bhaktakalpatarave namaḥ |
832\. OM stotre namaḥ |
833\. OM stavyaāya namaḥ |
834\. OM stotravarapriyaāya namaḥ || 105||
835\. OM aprameyaguṇādhaāraāya namaḥ |
836\. OM vedakaṛte namaḥ |
837\. OM vedavigrahaāya namaḥ |
838\. OM kaīrtyaādhaāraāya namaḥ |
839\. OM kaīrtikaraāya namaḥ |
840\. OM kaīrtihetave namaḥ |
841\. OM ahetukaāya namaḥ || 106||
842\. OM apradhaṛṣyaāya namaḥ |
843\. OM śāntabhadraāya namaḥ |
844\. OM kaīrtistambhaāya namaḥ |
845\. OM manomayaāya namaḥ |
846\. OM bhaūśayaāya namaḥ |
847\. OM annamayaāya namaḥ |
848\. OM abhoktre namaḥ |
849\. OM maheṣvaāsaāya namaḥ |
850\. OM mahaītanave namaḥ || 107||
851\. OM vij¤aānamayaāya namaḥ |
852\. OM ānandamayaāya namaḥ |
853\. OM praāṇamayaāya namaḥ |
854\. OM annadaāya namaḥ |
855\. OM sarvalokamayaāya namaḥ |
856\. OM yaṣṭre namaḥ |
857\. OM dharmaādharmapravartakaāya namaḥ || 108||
858\. OM anirviṇṇāya namaḥ |
859\. OM guṇagraāhiṇe namaḥ |
860\. OM sarvadharmaphalapradaāya namaḥ |
861\. OM dayaāsudhaārdranayanaāya namaḥ |
862\. OM niraāśiṣe namaḥ |
863\. OM aparigrahaāya namaḥ || 109||
864\. OM paraārthavaṛttaye madhuraāya namaḥ |
865\. OM madhurapriyadaraśanaāya namaḥ |
866\. OM muktaādaāmaparaītaāṅgaāya namaḥ |
867\. OM niḥsaṅgaāya namaḥ |
868\. OM maṅgalaākaraāya namaḥ || 110||
869\. OM sukhapradaāya namaḥ |
870\. OM sukhaākaāraāya namaḥ |
871\. OM sukhaduḥkhavivarjitaāya namaḥ |
872\. OM viśṛṅkhalaāya namaḥ |
873\. OM jagate namaḥ |
874\. OM kartre namaḥ |
875\. OM jitasarvaāya namaḥ |
876\. OM pitaāmahaāya namaḥ || 111||
877\. OM anapaāyaāya namaḥ |
878\. OM akaṣayaāya namaḥ |
879\. OM muṇḍine namaḥ |
880\. OM suraūpaāya namaḥ |
881\. OM raūpavarjitaāya namaḥ |
882\. OM ataīndriyaāya namaḥ |
883\. OM mahaāmaāyaāya namaḥ |
884\. OM maāyaāvine namaḥ |
885\. OM vigatajvaraāya namaḥ || 112||
886\. OM amaṛtaāya namaḥ |
887\. OM śāśvataāya śāntaāya namaḥ |
888\. OM maṛtyughne namaḥ |
889\. OM maūkanaāśanaāya namaḥ |
890\. OM mahaāpretaāsanaāsaīnaāya namaḥ |
891\. OM piśācaānucaraāvaṛtaāya namaḥ || 113||
892\. OM gauraīvilaāsasadanaāya namaḥ |
893\. OM naānaāgaānaviśāradaāya namaḥ |
894\. OM vicitramaālyavasanaāya namaḥ |
895\. OM divyacandanacarcitaāya namaḥ || 114||
896\. OM viṣṇubrahmaādivandyaāṃghraye namaḥ |
897\. OM suraāsuranamaskaṛtaāya namaḥ |
898\. OM kiraīṭaleḍhiphaālendave namaḥ |
899\. OM maṇikaṃkaṇabhaūṣitaāya namaḥ || 115||
900\. OM ratnaāṃgadaāṃgaāya namaḥ |
901\. OM ratneśāya namaḥ |
902\. OM ratnara¤jitapaādukaāya namaḥ |
903\. OM navaratnagaṇopetakiraīṭine namaḥ |
904\. OM ratnaka¤cukaāya namaḥ || 116||
905\. OM naānaāvidhaānekaratnalasatkuṇḍalamaṇḍitaāya namaḥ |
906\. OM divyaratnagaṇākaīraṇakaṇṭhaābharaṇabhaūṣitaāya namaḥ || 117||
907\. OM galavyaālamaṇaye namaḥ |
908\. OM naāsaāpuṭabhraājitamauktikaāya namaḥ |
909\. OM ratnaāṃgulaīyavilasatkaraśākhaānakhaprabhaāya namaḥ || 118||
910\. OM ratnabhraājaddhemasaūtralasatkaṭitaṭāya namaḥ |
911\. OM paṭave namaḥ |
912\. OM vaāmaāṅkabhaāgavilasatpaārvataīvaīkaṣaṇapriyaāya namaḥ || 119||
913\. OM laīlaāvalaṃbitavapuṣe namaḥ |
914\. OM bhaktamaānasamandiraāya namaḥ |
915\. OM mandamandaārapuṣpaughalasadvaāyuniṣevitaāya namaḥ || 120||
916\. OM kastaūraīvilasatphaālaāya namaḥ |
917\. OM divyaveṣaviraājitaāya namaḥ |
918\. OM divyadehaprabhaākaūṭasandaīpitadigantaraāya namaḥ || 121||
919\. OM devaāsuragurustavyaāya namaḥ |
920\. OM devaāsuranamaskaṛtaāya namaḥ |
921\. OM hastaraājatpuṇḍaraīkaāya namaḥ |
922\. OM puṇḍaraīkanibhekaṣaṇāya namaḥ || 122||
923\. OM sarvaāśāsyaguṇāya namaḥ |
924\. OM ameyaāya namaḥ |
925\. OM sarvalokeṣṭabhaūṣaṇāya namaḥ |
926\. OM sarveṣṭadaātre namaḥ |
927\. OM sarveṣṭāya namaḥ |
928\. OM sphuranmaṅgalavigrahaāya namaḥ || 123||
929\. OM avidyaāleśarahitaāya namaḥ |
930\. OM naānaāvidyaikasaṃśrayaāya namaḥ |
931\. OM maūrtibhavaāya namaḥ |
932\. OM kaṛpaāpaūraāya namaḥ |
933\. OM bhakteṣṭaphalapaūrakaāya namaḥ || 124||
934\. OM sampaūraṇakaāmaāya namaḥ |
935\. OM saubhaāgyanidhaye namaḥ |
936\. OM saubhaāgyadaāyakaāya namaḥ |
937\. OM hitaiṣiṇe namaḥ |
938\. OM hitakaṛte namaḥ |
939\. OM saumyaāya namaḥ |
940\. OM paraārthaikaprayojanaāya namaḥ || 125||
941\. OM śaraṇāgatadaīnaārtaparitraāṇaparaāyaṇāya namaḥ |
942\. OM jiṣṇave namaḥ |
943\. OM netre namaḥ |
944\. OM vaṣaṭkaāraāya namaḥ |
945\. OM bhraājiṣṇave namaḥ |
946\. OM bhojanaāya namaḥ |
947\. OM haviṣe namaḥ || 126||
948\. OM bhoktre namaḥ |
949\. OM bhojayitre namaḥ |
950\. OM jetre namaḥ |
951\. OM jitaāraye namaḥ |
952\. OM jitamaānasaāya namaḥ |
953\. OM akaṣaraāya namaḥ |
954\. OM kaāraṇāya namaḥ |
955\. OM kruddhasamaraāya namaḥ |
956\. OM śāradaplavaāya namaḥ || 127||
957\. OM āj¤aāpakeccaāya namaḥ |
958\. OM gambhaīraāya namaḥ |
959\. OM kavaye namaḥ |
960\. OM duḥsvapnanaāśakaāya namaḥ |
961\. OM pa¤cabrahmasamutpattaye namaḥ |
962\. OM kaṣetraj¤aāya namaḥ |
963\. OM kaṣetrapaālakaāya namaḥ || 128||
964\. OM vyomakeśāya namaḥ |
965\. OM bhaīmaveṣāya namaḥ |
966\. OM gauraīpataye namaḥ |
967\. OM anaāmayaāya namaḥ |
968\. OM bhavaābdhitaraṇopaāyaāya namaḥ |
969\. OM bhagavate namaḥ |
970\. OM bhaktavatsalaāya namaḥ || 129||
971\. OM varaāya namaḥ |
972\. OM variṣṭhaāya namaḥ |
973\. OM nediṣṭhaāya namaḥ |
974\. OM priyaāya namaḥ |
975\. OM priyadavaāya namaḥ |
976\. OM sudhiye namaḥ |
977\. OM yantre namaḥ |
978\. OM yaviṣṭhaāya namaḥ |
979\. OM kaṣodiṣṭhaāya namaḥ |
980\. OM sthaviṣṭhaāya namaḥ |
981\. OM yamaśāsakaāya namaḥ || 130||
982\. OM hiraṇyagarbhaāya namaḥ |
983\. OM hemaāṃgaāya namaḥ |
984\. OM hemaraūpaāya namaḥ |
985\. OM hiraṇyadaāya namaḥ |
986\. OM brahmajyotiṣe namaḥ |
987\. OM anaāvekaṣyaāya namaḥ |
988\. OM caāmuṇḍājanakaāya namaḥ |
989\. OM ravaye namaḥ || 131||
990\. OM mokaṣārthijanasaṃsevyaāya namaḥ |
991\. OM mokaṣadaāya namaḥ |
992\. OM mokaṣanaāyakaāya namaḥ |
993\. OM mahaāśmaśānanilayaāya namaḥ |
994\. OM vedaāśvaāya namaḥ |
995\. OM bhaūrathaāya namaḥ |
996\. OM sthiraāya namaḥ || 132||
997\. OM maṛgavyaādhaāya namaḥ |
998\. OM carmadhaāmne namaḥ |
999\. OM praccannaāya namaḥ |
1000\. OM sphaṭikaprabhaāya namaḥ |
1001\. OM sarvaj¤aāya namaḥ |
1002\. OM paramaārthaātmane namaḥ |
1003\. OM brahmaānandaāśrayaāya namaḥ |
1004\. OM vibhave namaḥ || 133||
1005\. OM maheśvaraāya namaḥ |
1006\. OM mahaādevaāya namaḥ |
1007\. OM parabrahmaṇe namaḥ |
1008\. OM sadaāśivaāya namaḥ || 134||

No comments:

Post a Comment

Stats

free counters